
शब्दरूपाणि

Quiz
•
World Languages
•
University
•
Hard
Vipasha Jain
Used 1+ times
FREE Resource
16 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'रमे गच्छतः' इत्यत्र का विभक्तिरस्ति?
सप्तमी एकवचनम्
द्वितीया द्विवचनम्
प्रथमा द्विवचनम्
सम्बोधने द्विवचनम्
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तत्-शब्दस्य नपुंसकलिङ्गे चतुर्थीबहुवचने रूपमस्ति-
ताभ्यः
तेभ्यः
तुभ्यम्
तस्मै
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
जगत्-शब्दस्य षष्ठी-एकवचने रूपमस्ति-
जगतः
जगतस्य
जगताम्
जगतानाम्
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
पतिशब्दस्य तृतीया-एकवचनमस्ति-
पतिना
पत्या
पत्यै
पतया
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
आत्मन्-शब्दस्य तृतीयाद्विवचने रूपमस्ति-
आत्माभ्याम्
आत्मोभ्याम्
आत्म्भ्याम्
आत्मभ्याम्
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
कस्मिन् वाक्ये द्वितीयाविभक्तिरस्ति-
फलानि भुङ्क्त्वा
फलानि कुत्र
मधुराणि फलानि सन्ति
पक्वानि फलानि सन्ति
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
गृहशब्दोऽस्ति-
अकारान्तपुल्लिङ्गः
अकारान्तनपुंसकलिङ्गः
मकारान्तनपुंसकलिङ्गः
हकारान्तनपुंसकलिङ्गः
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
50 questions
Trivia 7/25

Quiz
•
12th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
11 questions
Negative Exponents

Quiz
•
7th - 8th Grade
12 questions
Exponent Expressions

Quiz
•
6th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade
20 questions
One Step Equations All Operations

Quiz
•
6th - 7th Grade
18 questions
"A Quilt of a Country"

Quiz
•
9th Grade