शब्दरूपाणि

शब्दरूपाणि

Assessment

Quiz

World Languages

University

Hard

Created by

Vipasha Jain

Used 1+ times

FREE Resource

Student preview

quiz-placeholder

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'रमे गच्छतः' इत्यत्र का विभक्तिरस्ति?

सप्तमी एकवचनम्

द्वितीया द्विवचनम्

प्रथमा द्विवचनम्

सम्बोधने द्विवचनम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्-शब्दस्य नपुंसकलिङ्गे चतुर्थीबहुवचने रूपमस्ति-

ताभ्यः

तेभ्यः

तुभ्यम्

तस्मै

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगत्-शब्दस्य षष्ठी-एकवचने रूपमस्ति-

जगतः

जगतस्य

जगताम्

जगतानाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पतिशब्दस्य तृतीया-एकवचनमस्ति-

पतिना

पत्या

पत्यै

पतया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आत्मन्-शब्दस्य तृतीयाद्विवचने रूपमस्ति-

आत्माभ्याम्

आत्मोभ्याम्

आत्म्भ्याम्

आत्मभ्याम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् वाक्ये द्वितीयाविभक्तिरस्ति-

फलानि भुङ्क्त्वा

फलानि कुत्र

मधुराणि फलानि सन्ति

पक्वानि फलानि सन्ति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृहशब्दोऽस्ति-

अकारान्तपुल्लिङ्गः

अकारान्तनपुंसकलिङ्गः

मकारान्तनपुंसकलिङ्गः

हकारान्तनपुंसकलिङ्गः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?