Sanskrit Grammar & Composition Class 27 - Dhudaagama, Namudagama

Sanskrit Grammar & Composition Class 27 - Dhudaagama, Namudagama

Professional Development

10 Qs

quiz-placeholder

Similar activities

लोट्-लकाराभ्यासः (आत्मनेपदिधातूनाम्)

लोट्-लकाराभ्यासः (आत्मनेपदिधातूनाम्)

Professional Development

15 Qs

Sanskrit Days

Sanskrit Days

7th Grade - Professional Development

15 Qs

Objective case

Objective case

Professional Development

10 Qs

विभक्तयः

विभक्तयः

Professional Development

10 Qs

Sanskrit

Sanskrit

University - Professional Development

10 Qs

Sanskrit quiz - वाच्य परिवर्तनम्

Sanskrit quiz - वाच्य परिवर्तनम्

8th Grade - Professional Development

14 Qs

Hindi ppt quiziz

Hindi ppt quiziz

KG - Professional Development

7 Qs

Sanskrit GK

Sanskrit GK

Professional Development

10 Qs

Sanskrit Grammar & Composition Class 27 - Dhudaagama, Namudagama

Sanskrit Grammar & Composition Class 27 - Dhudaagama, Namudagama

Assessment

Quiz

World Languages

Professional Development

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्मिन् वर्णे परे धुडागमः भवति?
शकारे
सकारे
षकारे
हकारे

Answer explanation

डकारान्तस्य नकारान्तस्य च पदस्य सकारे परे धुडागमः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ङमुडागमसन्धौ के वर्णाः आगमाः भवन्ति?
ञ्, म्, ङ्, ण्, न्
क्, ख्, ग्, घ्, ङ्
ङ्, ण्, न्
ङ्, म्, न्

Answer explanation

ङम् प्रत्याहारः = ङ्, ण्, न् - एते वर्णाः आगमाः भवन्ति ङमुडागमसन्धौ

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन् + सः - कः आगमः भवति?
तुक्
धुट्
ङमुट्
कोऽपि न

Answer explanation

सन् + सः = सन्त्सः (धुडागमः, चर्त्वम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन् + अच्युतः - कः आगमः भवति?
तुक्
धुट्
ङमुट्
कोऽपि न

Answer explanation

सन् + अच्युतः = सन्नच्युतः (ङमुडागमः)

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

षड् + सन्तः - कः आगमः भवति?
तुक्
धुट्
ङमुट्
कोऽपि न

Answer explanation

षट् + सन्तः = षट्त्सन्तः (धुडागमः, चर्त्वम्)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तस्य + छत्रम् - कः आगमः भवति?
तुक्
धुट्
ङमुट्
कोऽपि न

Answer explanation

तस्य + छत्रम् = तस्यच्छत्रम् (तुगागमः, श्चुत्वम्)

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

प्रत्यङ् + आत्मा - कः आगमः भवति?
तुक्
धुट्
ङमुट्
कोऽपि न

Answer explanation

प्रत्यङ् + आत्मा = प्रत्यङ्ङात्मा (ङमुडागमः)

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?