Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

University

10 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

Sanskrit Grammar & Composition Class 49 - Avyayibhavasamaasa

Sanskrit Grammar & Composition Class 49 - Avyayibhavasamaasa

University

11 Qs

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

University

10 Qs

Sanskrit Grammar & Composition Class 33 - Visargasandhi

Sanskrit Grammar & Composition Class 33 - Visargasandhi

University

12 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते कवर्गवर्णः + स्वरः
जश्त्वम्
सत्वम्
चर्त्वम्
छत्वम्

Answer explanation

पदान्ते कवर्गवर्णः + स्वरः = जश्त्वम् ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? अपदान्ते न् + झल्
अनुस्वारः, विकल्पेन परसवर्णः
अनुस्वारः, विकल्पेन पूर्वसवर्णः
अनुस्वारः, नित्यं परसवर्णः

Answer explanation

अपदान्ते न् + झल् = अनुस्वारः, नित्यं परसवर्णः ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते पवर्गवर्णः + ह्
चर्त्वम्, पूर्वसवर्णः
जश्त्वम्, परसवर्णः
चर्त्वम्, परसवर्णः
जश्त्वम्, पूर्वसवर्णः

Answer explanation

पदान्ते पवर्गवर्णः + ह् = जश्त्वम्, पूर्वसवर्णः ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते तवर्गवर्णः + ट् / ठ्
जश्त्वम्, श्चुत्वम्
चर्त्वम्, ष्टुत्वम्
जश्त्वम्, श्चुत्वम्
चर्त्वम्, श्चुत्वम्

Answer explanation

पदान्ते तवर्गवर्णः + ट् / ठ् = चर्वम्, ष्टुत्वम् ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? (पदान्ते) ह्रस्वः + ङ् / ण् / न् + अच्
अनुस्वारः
अनुनासिकः
ङमुडागमः

Answer explanation

(पदान्ते) ह्रस्वः + ङ् / ण् / न् + अच् = ङमुडागमः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते चवर्गवर्णः + कर्कशव्यञ्जनम्
चर्त्वम्
सत्वम्
श्चुत्वम्
ष्टुत्वम्

Answer explanation

पदान्ते चवर्गवर्णः + कर्कशव्यञ्जनम् = चर्त्वम् ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते न् + श्
धुडागमः, चर्त्वम्
तुगागमः, ष्टुत्वम्, चर्त्वम्
धुडागमः, जश्त्वम्
तुगागमः, श्चुत्वम्, छत्वम्

Answer explanation

पदान्ते न् + श् = तुगागमः, श्चुत्वम्, छत्वम् ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?