Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

University

12 Qs

quiz-placeholder

Similar activities

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

5th Grade - University

10 Qs

Sanskrit Grammar & Composition Class 29 - Halsandhis

Sanskrit Grammar & Composition Class 29 - Halsandhis

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते कवर्गवर्णः + स्वरः
जश्त्वम्
सत्वम्
चर्त्वम्
छत्वम्

Answer explanation

पदान्ते कवर्गवर्णः + स्वरः = जश्त्वम् ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? अपदान्ते न् + झल्
अनुस्वारः, विकल्पेन परसवर्णः
अनुस्वारः, विकल्पेन पूर्वसवर्णः
अनुस्वारः, नित्यं परसवर्णः

Answer explanation

अपदान्ते न् + झल् = अनुस्वारः, नित्यं परसवर्णः ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते पवर्गवर्णः + ह्
चर्त्वम्, पूर्वसवर्णः
जश्त्वम्, परसवर्णः
चर्त्वम्, परसवर्णः
जश्त्वम्, पूर्वसवर्णः

Answer explanation

पदान्ते पवर्गवर्णः + ह् = जश्त्वम्, पूर्वसवर्णः ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते तवर्गवर्णः + ट् / ठ्
जश्त्वम्, श्चुत्वम्
चर्त्वम्, ष्टुत्वम्
जश्त्वम्, श्चुत्वम्
चर्त्वम्, श्चुत्वम्

Answer explanation

पदान्ते तवर्गवर्णः + ट् / ठ् = चर्वम्, ष्टुत्वम् ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? (पदान्ते) ह्रस्वः + ङ् / ण् / न् + अच्
अनुस्वारः
अनुनासिकः
ङमुडागमः

Answer explanation

(पदान्ते) ह्रस्वः + ङ् / ण् / न् + अच् = ङमुडागमः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते चवर्गवर्णः + कर्कशव्यञ्जनम्
चर्त्वम्
सत्वम्
श्चुत्वम्
ष्टुत्वम्

Answer explanation

पदान्ते चवर्गवर्णः + कर्कशव्यञ्जनम् = चर्त्वम् ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य सन्धेः / केषां सन्धीनां प्रसक्तिः अत्र अस्ति ? पदान्ते न् + श्
धुडागमः, चर्त्वम्
तुगागमः, ष्टुत्वम्, चर्त्वम्
धुडागमः, जश्त्वम्
तुगागमः, श्चुत्वम्, छत्वम्

Answer explanation

पदान्ते न् + श् = तुगागमः, श्चुत्वम्, छत्वम् ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?