नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

10th Grade

6 Qs

quiz-placeholder

Similar activities

Subhashitam 5,6,7&8

Subhashitam 5,6,7&8

10th Grade

10 Qs

Class-9 Go Dohanam

Class-9 Go Dohanam

9th - 10th Grade

10 Qs

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

जननी तुल्यवत्सला

जननी तुल्यवत्सला

10th Grade

10 Qs

वाङ्मयं तपः - संस्कृतम् Quiz

वाङ्मयं तपः - संस्कृतम् Quiz

10th Grade

10 Qs

Sanskrt

Sanskrt

10th Grade

6 Qs

प्रत्यय

प्रत्यय

8th - 10th Grade

5 Qs

नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Usha R

Used 1+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिवीनां राजा अभवत्?

कस्य

केषां

कम्

कां

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जनकल्याणकर्मसु रतः सः प्रजाः पुत्रवत् पालयति स्म। प्रश्नरचना-जनकल्याणकर्मसु

कासु

कस्मिन्

केषु

कः

3.

OPEN ENDED QUESTION

3 mins • 1 pt

सः नरगस्य समन्ततः दानशालाः अकारयत्।

Evaluate responses using AI:

OFF

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्। अभीष्टानि

कानि

कीदृशानि

के

केषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पठित-श्लोकाधारितं त्यागसमं किं न अस्ति?

रागं

दुःखम्

सुखम्

मोहं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘विपुलम्’ इत्यस्य पर्यायपदं किं प्रयुक्तम्?

अल्पम्

सकलं

सम्पूर्णम्

निरासक्तिम्