नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

10th Grade

6 Qs

quiz-placeholder

Similar activities

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

पाठ 7 लौहपुरुष: सरदार पटेलस्य

पाठ 7 लौहपुरुष: सरदार पटेलस्य

KG - Professional Development

8 Qs

10th sanskrit - Sauhardah prakruteH shobha

10th sanskrit - Sauhardah prakruteH shobha

10th Grade

8 Qs

अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

9th - 10th Grade

5 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

अभ्यासक्रीडा

अभ्यासक्रीडा

10th Grade

10 Qs

Sanskrit - वाच्यम्

Sanskrit - वाच्यम्

8th Grade - University

10 Qs

उपपदविभक्तयः

उपपदविभक्तयः

7th - 10th Grade

8 Qs

नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Usha R

Used 1+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिवीनां राजा अभवत्?

कस्य

केषां

कम्

कां

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जनकल्याणकर्मसु रतः सः प्रजाः पुत्रवत् पालयति स्म। प्रश्नरचना-जनकल्याणकर्मसु

कासु

कस्मिन्

केषु

कः

3.

OPEN ENDED QUESTION

3 mins • 1 pt

सः नरगस्य समन्ततः दानशालाः अकारयत्।

Evaluate responses using AI:

OFF

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्। अभीष्टानि

कानि

कीदृशानि

के

केषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पठित-श्लोकाधारितं त्यागसमं किं न अस्ति?

रागं

दुःखम्

सुखम्

मोहं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘विपुलम्’ इत्यस्य पर्यायपदं किं प्रयुक्तम्?

अल्पम्

सकलं

सम्पूर्णम्

निरासक्तिम्