Yadavabhyudaya Sarga 1-Verses 10,11,12(Jagad,Yadapatya,Samavard)

Yadavabhyudaya Sarga 1-Verses 10,11,12(Jagad,Yadapatya,Samavard)

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

University

10 Qs

Yadavabhyudaya Sarga 1-Verses 16,17,18(Veero,Vishaala,Nidesham)

Yadavabhyudaya Sarga 1-Verses 16,17,18(Veero,Vishaala,Nidesham)

University

13 Qs

Yadavabhyudaya Sarga 1-Verses 25,26,27(Yukta,Yashah,Vamshe)

Yadavabhyudaya Sarga 1-Verses 25,26,27(Yukta,Yashah,Vamshe)

University

12 Qs

नैषधीयचरितम्

नैषधीयचरितम्

University

10 Qs

Yadavabhyudaya Sarga 1-Verses 10,11,12(Jagad,Yadapatya,Samavard)

Yadavabhyudaya Sarga 1-Verses 10,11,12(Jagad,Yadapatya,Samavard)

Assessment

Quiz

World Languages

University

Practice Problem

Easy

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगदाह्लादनः कः?

पुरुषोत्तमः
चन्द्रमाः
पुरूरवाः
श्रीकृष्णः

Answer explanation

जगदाह्लादनः चन्द्रमाः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चन्द्रमाः कस्मात् समुत्पन्नः?

भगवतः मानसात्
भगवतः वाचः
भगवतः नाभेः
भगवतः करकमलात्

Answer explanation

चन्द्रमाः पुरुषोत्तमस्य मानसात् समुत्पन्नः ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चन्द्रमाः कीदृशः इति कविः उत्प्रेक्षते?

भगवतः वदनारविन्दमिव
मूर्तिमान् भगवान् इव
परिपालयितव्यः
मूर्तिमान् प्रसादः इव

Answer explanation

मूर्तिमान् प्रसादः - भगवता रक्षणीयेषु प्रदर्श्यमानः प्रसादः शरीरमास्थाय समागत इव, इति कविना वर्ण्यते ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जज्ञे - कः लकारः ?

लृङ्
लुङ्
लिट्
लृट्

Answer explanation

जज्ञे - जन् धातोः लिटि प्रथमपुरुषैकवचनम् ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चन्द्रमसः अपत्यात् समुद्भूतः कः ?

बुधः
पुरूरवाः
नहुषः
यदुः

Answer explanation

चन्द्रमसः अपत्यात् बुधात् समुद्भूतः पुरूरवाः नाम राजा ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरूरवाः कां ययौ ?

पुण्यकीर्तिम्
आहितवह्नित्वम्
विहारस्थेयताम्
चन्द्रवंशस्थापकत्वम्

Answer explanation

पुरूरवाः आहितवह्नीनां सतां विहारस्थेयतां ययौ ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुण्यकीर्तिः - विग्रहवाक्यं किम् ?

पुण्या कीर्तिः यस्य सः
पुण्यानां कीर्तिः
पुण्या एव कीर्तिः
पुण्यः कीर्तिः यस्याः सा

Answer explanation

पुण्या कीर्तिः यस्य सः- पुण्यकीर्तिः (बहुव्रीहिसमासः) ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?