Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

University

12 Qs

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यतिहारलक्षणबहुव्रीहौ अन्यपदार्थः कः?
मैत्री
युद्धम्
दुःखम्
दैवम्

Answer explanation

व्यतिहारलक्षणबहुव्रीहौ सर्वदा युद्धम् अन्यपदार्थः भवति ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषु कः दिगन्तराललक्षणबहुव्रीहिः न?
पूर्वोत्तरा
पूर्वदक्षिणा
पूर्वाह्णः
पश्चिमोत्तरा

Answer explanation

पूर्वम् अह्नः = पूर्वाह्णः, अयं प्रथमा तत्पुरुषः ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दक्षिणपूर्वा - अस्य कः अर्थः?
North East
Northwest
South West
South East

Answer explanation

दक्षिणपूर्वा = Direction between South & East = South East

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं चिनुत - सपुत्रः
पुत्रेण सह वर्तते
पुत्रः सह वर्तते
पुत्राय सः
सह पुत्रः यस्य सः

Answer explanation

सपुत्रः = पुत्रेण सह वर्तते

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - कुटुम्बेन सह वर्तते इति
सकुटुम्बी
सकुटुम्बाः
सहकुटुम्बः
सहकुटुम्बवासी

Answer explanation

कुटुम्बेन सह वर्तते इति = सकुटुम्बः / सहकुटुम्बः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - भार्यया सह वर्तते इति
सभार्या
सभार्यः
भार्यासहः
सहभारः

Answer explanation

भार्यया सह वर्तते इति = सभार्यः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - पित्रा सह वर्तते इति
सपितृकः
सपितः
सपिता
सपित्रकः

Answer explanation

पित्रा सह वर्तते इति = सपितृकः (ऋकारान्तम् उत्तरपदं चेत् कप् नित्यं भवति)

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?