Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

University

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

University

10 Qs

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

University

10 Qs

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

University

11 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यतिहारलक्षणबहुव्रीहौ अन्यपदार्थः कः?
मैत्री
युद्धम्
दुःखम्
दैवम्

Answer explanation

व्यतिहारलक्षणबहुव्रीहौ सर्वदा युद्धम् अन्यपदार्थः भवति ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषु कः दिगन्तराललक्षणबहुव्रीहिः न?
पूर्वोत्तरा
पूर्वदक्षिणा
पूर्वाह्णः
पश्चिमोत्तरा

Answer explanation

पूर्वम् अह्नः = पूर्वाह्णः, अयं प्रथमा तत्पुरुषः ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दक्षिणपूर्वा - अस्य कः अर्थः?
North East
Northwest
South West
South East

Answer explanation

दक्षिणपूर्वा = Direction between South & East = South East

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विग्रहवाक्यं चिनुत - सपुत्रः
पुत्रेण सह वर्तते
पुत्रः सह वर्तते
पुत्राय सः
सह पुत्रः यस्य सः

Answer explanation

सपुत्रः = पुत्रेण सह वर्तते

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - कुटुम्बेन सह वर्तते इति
सकुटुम्बी
सकुटुम्बाः
सहकुटुम्बः
सहकुटुम्बवासी

Answer explanation

कुटुम्बेन सह वर्तते इति = सकुटुम्बः / सहकुटुम्बः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - भार्यया सह वर्तते इति
सभार्या
सभार्यः
भार्यासहः
सहभारः

Answer explanation

भार्यया सह वर्तते इति = सभार्यः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समस्तपदं चिनुत - पित्रा सह वर्तते इति
सपितृकः
सपितः
सपिता
सपित्रकः

Answer explanation

पित्रा सह वर्तते इति = सपितृकः (ऋकारान्तम् उत्तरपदं चेत् कप् नित्यं भवति)

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?