Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

FREE Resource

Student preview

quiz-placeholder

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृत्तयः कति?
3
5
9
10

Answer explanation

पञ्च वृत्तयः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु किं वृत्तिः न भवति?
सन्धिः
समासः
तद्धिताः
सनाद्यन्ताः

Answer explanation

सन्धिः वृत्तिः न ।

3.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

प्रत्ययरूपाः वृत्तयः काः?
कृतः
तद्धिताः
समासाः
सनाद्यन्ताः

Answer explanation

कृतः, तद्धिताः, सनाद्यन्ताः च प्रत्ययरूपाः वृत्तयः ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकशेषः समासे एव अन्तर्भवति - सत्यम् उत मिथ्या?
सत्यम्
मिथ्या

Answer explanation

एकशेषः समासः न, पृथक् वृत्तिः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृत्प्रत्ययाः केभ्यः विधीयन्ते?
प्रातिपदिकेभ्यः
सुबन्तेभ्यः
तिङन्तेभ्यः
धातुभ्यः

Answer explanation

कृत्प्रत्ययाः धातुभ्यः विधीयन्ते ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सनाद्यन्तवृत्त्या कीदृशः शब्दः उत्पद्यते?
प्रातिपदिकम्
धातुः

Answer explanation

सनाद्यन्तवृत्त्या धातुः उत्पद्यते ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता च पिता च - पितरौ । इयं का वृत्तिः?
समासः
एकशेषः
सनाद्यन्तः

Answer explanation

माता च पिता च - पितरौ । इयम् एकशेषवृत्तिः ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?