Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

quiz-placeholder

Similar activities

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

Sanskrit Grammar & Composition Class 55 - Lotlakaarah

Sanskrit Grammar & Composition Class 55 - Lotlakaarah

University

16 Qs

Sanskrit Grammar & Composition Class 57 - Lrt Lakaara

Sanskrit Grammar & Composition Class 57 - Lrt Lakaara

University

16 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

Sanskrit धातुरूप एवं शब्दरूप Class-7

Sanskrit धातुरूप एवं शब्दरूप Class-7

7th Grade - University

15 Qs

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 13+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिङ्-प्रत्ययस्य अपरं नाम किम्?
विख्यातप्रत्ययः
आख्यातप्रत्ययः
प्रख्यातप्रत्ययः
अज्ञातप्रत्ययः

Answer explanation

तिङ् प्रत्ययः = आख्यातप्रत्ययः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिङ् प्रत्ययाः कति?
10
15
18
21

Answer explanation

१८ तिङ् प्रत्ययाः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"उत्तम-पुरुषः" इत्युक्ते किम्?
अस्मद्-शब्दः
मिप्, वस्, मस्, इट्, वहि, महिङ् - इति ६ प्रत्ययाः
सज्जनः

Answer explanation

उत्तमपुरुषः इति प्रत्ययस्य संज्ञा, अस्मत्-शब्दसामानाधिकरण्ये उत्तमपुरुषप्रत्ययस्य प्रयोगः भवति

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

युष्मत्-सामानाधिकरण्ये कः पुरुषः?
मध्यमः
उत्तमः
प्रथमः
अधमः

Answer explanation

युष्मत्-सामानाधिकरण्ये मध्यमपुरुषः प्रयोक्तव्यः ।

5.

MULTIPLE SELECT QUESTION

2 mins • 1 pt

एतेषु केन सामानाधिकरण्ये प्रथमपुरुषः भवति?
युष्मद्
भवत्
तद्
बाल
अस्मद्

Answer explanation

युष्मद्-अस्मदौ विहाय अन्यैः सर्वैः सामानाधिकरण्ये प्रथमपुरुषः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कति लकाराः?
4
5
10
18

Answer explanation

दश लकाराः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कः "टित्" लकारः न?
लट्
लेट्
लङ्
लिट्

Answer explanation

लङ् लकारः ङित्, न तु टित्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?