Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

University

12 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

University

10 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 8+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कवर्गस्य उच्चारणस्थानं किम्?
कण्ठः
तालु
मूर्धा
दन्ताः
ओष्ठौ

Answer explanation

अ-कवर्ग-ह-विसर्गाणां कण्ठः स्थानम्

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

षकारस्य उच्चारणस्थानं किम्?
कण्ठः
तालु
मूर्धा
दन्ताः
ओष्ठौ

Answer explanation

ऋ-टवर्ग-र-षाणां मूर्धा स्थानम्

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु दन्त्यः कः?
अकारः
इकारः
उकारः
ऋकारः
ऌकारः

Answer explanation

ऌ-तवर्ग-ल-सानां दन्ताः स्थानम्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ओकार-औकारयोः किं स्थानम्?
कण्ठतालु
कण्ठोष्ठम्
दन्तोष्ठम्
जिह्वामूलम्

Answer explanation

ओदौतोः कण्ठोष्ठम्

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ञकारस्य किं स्थानम्?
तालु
नासिका
तालु + नासिका

Answer explanation

वर्गपञ्चमानां तत्तद्वर्गस्य स्थानम् + नासिका

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अन्तःस्थानां कः प्रयत्नः?
स्पृष्टम्
ईषत्स्पृष्टम्
ईषद्विवृतम्
विवृतम्

Answer explanation

ईषत्स्पृष्टम् अन्तःस्थानाम् (य्, र्, ल्, व्)

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विवृताः के?
स्वराः
अन्तःस्थाः
ऊष्माणः
कादयो मावसानाः

Answer explanation

स्वराणाम् उच्चारणे विवृतप्रयत्नः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Discover more resources for World Languages