Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

University

12 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

University

10 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संहिता नाम का?
वर्णव्यत्ययः
सन्धेः अभावः
वर्णानाम् अविलम्बेन उच्चारणम्
वर्णानाम् उच्चारणम्

Answer explanation

वर्णानाम् अविलम्बेन उच्चारणं संहिता

2.

MULTIPLE SELECT QUESTION

1 min • 1 pt

संहिता कुत्र नित्या?
एकपदे
समासे
वाक्ये
धातूपसर्गयोः

Answer explanation

संहिता एकपदे नित्या, नित्या धातूपसर्गयोः, नित्या समासे

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सत्यम् उत मिथ्या? संहिता अस्ति चेदेव सन्धेः अवकाशः
सत्यम्
मिथ्या

Answer explanation

सत्यम्, संहितायां सत्यामेव सन्धिः भवति

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक्ये भिन्नानां पदानां मध्ये संहिता
कदापि न भवति
सर्वदा भवति
वक्तुः इच्छाम् अनुसृत्य भवति

Answer explanation

वाक्ये संहिता विवक्षाम् अपेक्षते - अतः वक्तुः इच्छाम् अनुसृत्य भवति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गुरु + आदेशः = गुर्वादेशः - अत्र स्थानी कः?
वकारः
उकारः
आकारः
रेफः

Answer explanation

उकारस्य स्थाने वकारः आदेशः, अतः उकारः स्थानी

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पूर्व-परवर्णयोः उभयोः स्थाने विधीयमानः आदेशः किम् इति कथ्यते?
उभयादेशः
सर्वादेशः
एकादेशः
द्व्यादेशः

Answer explanation

पूर्वपरयोः स्थाने विधीयमानः आदेशः एकादेशः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन्धिविवेक-पुस्तकानुगुणं सन्धिः कतिविधः?
त्रिविधः
पञ्चविधः
षड्विधः
नवविधः

Answer explanation

सन्धिः पञ्चविधः - अच्सन्धिः, प्रकृतिभावः, हल्सन्धिः, विसर्गसन्धिः, स्वादिसन्धिः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?