Laghukaumudi - Part 1 Recap

Quiz
•
World Languages
•
University
•
Medium
Sowmya Krishnapur
Used 4+ times
FREE Resource
10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
पदं नाम किम् ?
सुबन्ताः
तिङन्ताः
सुबन्ताः तिङन्ताः च
सुबन्ताः तिङन्ताः कृत्तद्धितान्ताः च
Answer explanation
सुप्तिङन्तं पदम् १.४.१४
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
इत्संज्ञा कस्य भवितुमर्हति ?
उपदेशे आदौ विद्यमानस्य अचः
उपदेशे अन्ते विद्यमानस्य अलः
उपदेशे अनुनासिकस्य हलः
उपदेशे अनुनासिकस्य अचः
Answer explanation
उपदेशेऽजनुनासिक इत् १.३.२
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
यय् प्रत्याहारे के वर्णाः न अन्तर्भवन्ति ?
अन्तस्थाः
ऊष्माणः
अनुनासिकाः
कर्कशव्यञ्जनानि
Answer explanation
यय् प्रत्याहारे ऊष्मवर्णान् (श्, ष्, स्, ह्) विहाय सर्वाणि व्यञ्जनानि अन्तर्भवन्ति ।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
"अत्" इत्युक्ते किम् ?
अकारस्य सर्वे प्रभेदाः
ह्रस्वः अकारः
इत्संज्ञकः अकारः
तकारभिन्नः वर्णः
Answer explanation
तपरस्तत्कालस्य १.१.७० - तः परो यस्मात् सः तात्परश्च उच्चार्यमाणसमकालस्यैव संज्ञा स्यात्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
एतेषु कुत्र पदान्ते संयोगः अस्ति?
नियम्य
कृत्स्नम्
ऊर्क्
प्राप्तिः
Answer explanation
ऊर्क् - हलोऽनन्तरः संयोगः । अत्र रेफककारयोः संयोगः
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
विसर्गलोपः केन सूत्रेण विधीयते ?
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
लोपः शाकल्यस्य
रो रि
न केनापि सूत्रेण
Answer explanation
पाणिनीयक्रमे विसर्गस्य लोपः क्वापि नास्ति । स बन्धुः इत्यत्र एतत्तदोरिति सुलोपः, देवा अत्र इत्यत्र लोपः शाकल्यस्येति यकारलोपः, बाला रुदन्ति इत्यत्र रो रीति रेफलोपः ।
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
स्वात्मा - इत्यत्र द्वेधा सन्धिच्छेदः भवितुमर्हति । कथम् ?
इको यणचि, अकः सवर्णे दीर्घः
एचोऽयवायावः, अकः सवर्णे दीर्घः
इको यणचि, एङः पदान्तादति
इको यणचि, शि तुक्
Answer explanation
सु + आत्मा (इको यणचि), स्व + आत्मा (अकः सवर्णे दीर्घः)
Create a free account and access millions of resources
Similar Resources on Wayground
10 questions
Raghuvamsha Sarga 12 - Verses 1-2

Quiz
•
University
10 questions
Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

Quiz
•
University
14 questions
Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Quiz
•
University
12 questions
Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

Quiz
•
8th Grade - Professio...
10 questions
सङ्ख्यावाचका: १-१००

Quiz
•
5th Grade - University
10 questions
Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Quiz
•
University
11 questions
Sanskrit Grammar & Composition Class 53 - Vruttis

Quiz
•
University
10 questions
Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Quiz
•
University
Popular Resources on Wayground
18 questions
Writing Launch Day 1

Lesson
•
3rd Grade
11 questions
Hallway & Bathroom Expectations

Quiz
•
6th - 8th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
40 questions
Algebra Review Topics

Quiz
•
9th - 12th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
19 questions
Handbook Overview

Lesson
•
9th - 12th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade