सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

5th Grade - University

10 Qs

quiz-placeholder

Similar activities

संख्यावाची शब्द

संख्यावाची शब्द

6th - 8th Grade

10 Qs

डिजिसंस्कृतम् ८

डिजिसंस्कृतम् ८

8th Grade

15 Qs

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

8th Grade - Professional Development

12 Qs

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

नाट्यशास्त्रम्

नाट्यशास्त्रम्

University

15 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

समय ज्ञानम् (संस्कृतं )

समय ज्ञानम् (संस्कृतं )

10th Grade

10 Qs

Sentence construction

Sentence construction

7th - 9th Grade

10 Qs

सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

Assessment

Quiz

World Languages

5th Grade - University

Medium

Created by

Anuradha Anand

Used 3+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

हरिद्वारत: ____ पर्यटकाः देहलीम् आगमिष्यन्ति ।

द्वे

एक:

पञ्च

2.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

चित्रे ____ वृक्षा: सन्ति ।

चतस्र:

चत्वार:

चत्वारि

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

संस्कृतभाषायां ____ वचनानि भवन्ति ।

त्रीणि

त्रय:

त्रयाणि

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

वेदा: ____ सन्ति ।

चत्वारा:

चतुर:

चत्वार:

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

मासे ____ पक्षे स्त: ।

द्वे

द्वौ

द्वय:

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

शिवस्य ____ आननानां हसनम् अस्ति ।

पञ्चानि

पञ्चानाम्

पञ्चा:

पञ्च:

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

____ उद्यानेषु सुन्दराणि पुष्पाणि विकसन्ति ।

एकस्याम्

विंशत्याम्

पञ्चासु

विंशतीषु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?