भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

quiz-placeholder

Similar activities

गीताम्रुतम्

गीताम्रुतम्

University

10 Qs

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

University

10 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

University

14 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

Assessment

Quiz

World Languages

University

Medium

Created by

Vipasha Jain

Used 1+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्वन्यालोकस्य रचयिता कः

आनन्दवर्धनः

अभिनवगुप्तः

मम्मटः

कुन्तकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

उचितक्रमं चिनुत-

रसः, अलङ्कारः, ध्वनिः, रीतिः, वक्रोक्तिः, औचित्यम्

रसः, अलङ्कारः, औचित्यम्, ध्वनिः, रीतिः, वक्रोक्तिः

रसः, अलङ्कारः, रीतिः, ध्वनिः, वक्रोक्तिः, औचित्यम्

रसः, रीतिः, अलङ्कारः, ध्वनिः, वक्रोक्तिः, औचित्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वामनस्य ग्रन्थः कः

काव्यालङ्कारः

काव्यालङ्कारसूत्रम्

काव्यविवृतिः

कोविदानन्दः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वक्रोक्तेः कति भेदाः भवन्ति

चत्वारः

पञ्च

षट्

सप्त

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रीतिः नाम किम्

पदसंघटना

वाक्यसंरचना

प्रबन्धनिर्माणम्

अलङ्कारोत्कर्षाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शङ्कुकस्य कः वादः प्रसिद्धः

उत्पत्तिवादः

अनुमितिवादः

भुक्तिवादः

अभिव्यक्तिवादः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काव्यालङ्कारः केन विरचितः

वामनेन

भामहेन

रुद्रटेन

उद्भटेन

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?