विशेष्य-विशेषण भाव:

विशेष्य-विशेषण भाव:

University

15 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

University

10 Qs

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

Sanskrit Grammar & Composition Class 43 - Karmadharaya (1)

University

10 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

दोन दिवस

दोन दिवस

10th Grade - University

14 Qs

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

University

12 Qs

संस्कृतव्याकरणम्

संस्कृतव्याकरणम्

University

10 Qs

Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

University

10 Qs

Sanskrit quiz - वाच्य परिवर्तनम्

Sanskrit quiz - वाच्य परिवर्तनम्

8th Grade - Professional Development

14 Qs

विशेष्य-विशेषण भाव:

विशेष्य-विशेषण भाव:

Assessment

Quiz

World Languages

University

Medium

Created by

Surya Arvind

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अहम् अध्य ________ लेखनीं क्रीतवान् ।

उत्तम:

उत्तमम्

समीचीनम्

समीचीनाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अर्जुन: _______ शत्रुणा सह युद्धं कृतवान् ।

क्रूरम्

समीचीनया

क्रूरेण

क्रूराय

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

_________ गूरूणाम् आज्ञापालनेन शिष्य: मोदते ।

पूज्याम्

पूज्यस्य

पूज्यानाम्

पूज्यान्

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

_________ वाटिकायां मनोहरा: लता: सन्ति ।

विशालाम्

विशालायाम्

सुन्दरे

सुन्दरीषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

_____ नारी नद्याः तीरे तिष्ठति, _______नारीम् आह्वयतु ।

याम्, ताम्

या, ताम्

य: , तम्

या, तम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

____ बालकाय आपणात् पुस्तकं क्रीणामि ।

एतस्यै

तस्मै

तस्या:

कस्यै

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

 ______ बालिकाभ्यः पुस्तकानि ददाति?  ________ सर्वासां बालिकानां नामानि लिखतु ।

काभ्य: , तासाम्

केभ्य: , तेषाम्

काभि:, तेषु

काभ्य:, ताम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?