सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

quiz-placeholder

Similar activities

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

6th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

क्रिया

क्रिया

5th - 6th Grade

10 Qs

व्याकरण खेल (क्रिया ,काल )

व्याकरण खेल (क्रिया ,काल )

5th Grade

12 Qs

क्रिया

क्रिया

7th - 8th Grade

12 Qs

Hindi Grade 6

Hindi Grade 6

6th Grade

10 Qs

Kriya

Kriya

8th Grade

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

Assessment

Quiz

World Languages

5th Grade - University

Medium

Created by

Anuradha Anand

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

सा वीणां वादयति ।

एतस्मिन् वाक्ये 'वाद्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

2.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

राम: अस्ति ।

एतस्मिन् वाक्ये 'अस्' धातु:

सकर्मक:

अकर्मक:

धातु: न

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अहं मित्रेण मिलामि ।

एतस्मिन् वाक्ये 'मिल्' धातु:

सकर्मक:

अकर्मक:

धातु: न

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

सा वाटिकायां वृक्षम् आरोहति ।

एतस्मिन् वाक्ये 'आ + रुह्' इति उपसर्गग-युक्त-धातु: ________ प्रदर्शयति

सकर्मकत्वम्

अकर्मकव्तम्

धातु: न

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

विद्या ज्ञानाय कल्पते ।

एतस्मिन् वाक्ये 'कृप्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अध्यापक: पृच्छति ।

एतस्मिन् वाक्ये 'प्रच्छ्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

यूयं नृत्यत ।

एतस्मिन् वाक्ये 'नृत्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?