Yadavabhyudaya Sarga 1-Verses 13,14,15(Baboova,Narendrah,Shakty)

Yadavabhyudaya Sarga 1-Verses 13,14,15(Baboova,Narendrah,Shakty)

University

12 Qs

quiz-placeholder

Similar activities

B1 6C Grammar Question Tags

B1 6C Grammar Question Tags

University

12 Qs

B1 6B Grammar Structures for Giving Advice

B1 6B Grammar Structures for Giving Advice

University

12 Qs

A2+ 3B Vocabulary Hotels & Places to Stay

A2+ 3B Vocabulary Hotels & Places to Stay

University

12 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

B1 7C Grammar Expressing Purpose

B1 7C Grammar Expressing Purpose

University

12 Qs

A1 Unit 1 Grammar & Vocabulary

A1 Unit 1 Grammar & Vocabulary

University

15 Qs

A2+ 9A Vocabulary Describing a Relationship

A2+ 9A Vocabulary Describing a Relationship

University

12 Qs

A2+ 4B Vocabulary Organizing Events

A2+ 4B Vocabulary Organizing Events

University

12 Qs

Yadavabhyudaya Sarga 1-Verses 13,14,15(Baboova,Narendrah,Shakty)

Yadavabhyudaya Sarga 1-Verses 13,14,15(Baboova,Narendrah,Shakty)

Assessment

Quiz

World Languages

University

Practice Problem

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः देवैः इन्द्रपदे निवेशितः अभवत्?

पुरूरवाः
नहुषः
यदुः
अग्निः

Answer explanation

इन्द्रः ब्रह्महत्यादोषात् नष्टप्रभावः सन् कुत्रचित् निलीनः । अतः स्वर्गं शासितुं देवैः नहुषः इन्द्रपदे निवेशितः अभवत् ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नहुषस्य किम् उपमानं वेदान्तदेशिकैः प्रयुक्तमस्ति?

चन्द्रः
क्षीरसागरः
ऐरावतः
विष्णुः

Answer explanation

नहुषः चन्द्रवंशे क्षीरसागरे ऐरावतः इव बभूव ।

3.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

अम्बुधिः' इत्यस्य पर्यायपदानि कानि?

जलधिः
वारिधिः
व्याधिः
पयोधिः

Answer explanation

Any synonym of water + धि = सागरः । अम्बुधिः, वारिधिः, पयोधिः, जलधिः, तोयधिः, नीरधिः, अम्भोधिः इत्यादीनि सर्वाणि पदानि पर्यायार्थकानि ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बभूव - कः लकारः?

लृट्
लट्
लोट्
लिट्

Answer explanation

बभूव इति भू धातोः लिट् लकारः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नरेन्द्राः कैः विभूषिताः?

नहुषस्य ज्ञानचिह्नैः
नहुषस्य नामचिह्नैः
नहुषस्य वीरचिह्नैः
नहुषस्य कीर्तिचिह्नैः

Answer explanation

नरेन्द्राः नहुषस्य नामचिह्नैः विभूषिताः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सञ्चारिणः' इति पदस्य पर्यायपदं किम्?

तिर्यञ्चः
स्थावराः
जङ्गमाः
सङ्गमाः

Answer explanation

सञ्चारिणः इति पदस्य पर्यायपदं जङ्गमाः ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पृथिवीचक्रम् - अत्र कः समासः?

बहुव्रीहिः
तृतीया तत्पुरुषः
अव्ययीभावः
षष्ठी तत्पुरुषः

Answer explanation

पृथिव्याः चक्रम् - पृथिवीचक्रम् - षष्ठी तत्पुरुषः ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?