VIII - डिजी भारतम् - ३

VIII - डिजी भारतम् - ३

8th Grade

20 Qs

quiz-placeholder

Similar activities

CLASS - 8

CLASS - 8

8th Grade

15 Qs

शब्दरूपाणि & कारकम्

शब्दरूपाणि & कारकम्

8th Grade

15 Qs

VIII - डिजी भारतम् - ३

VIII - डिजी भारतम् - ३

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

ONLINE TESTS

Used 19+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कदा

कति

केषु

कथम्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

वयम् उपचारार्थं चिकित्सालयं गच्छामः । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कथम्

किमर्थम्

कम्

कस्मात्

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भोजपत्रोपरि लेखनम् आरब्धम् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कम्

कुत्र

किम्

कुतः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कस्मिन्

के

कौ

कति

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कदा

कस्य

कस्याः

कासाम्

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

च + अतिष्ठत् = .......... (सन्धिं / विच्छेदं कुरुत ।)

चतिष्ठत्

चेतिष्ठत्

चैतिष्ठत्

चातिष्ठत्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

उपचारार्थम् = ........+........ (सन्धिं / विच्छेदं कुरुत ।)
उपचारा+अर्थम्
उपचार+आर्थम्
उपचार+अर्थम्
उपचारा+र्थम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?