विश्रामगृहेषु कक्षं सुनिश्चितं भवेत् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

VIII - डिजी भारतम् - ३

Quiz
•
World Languages
•
8th Grade
•
Medium
ONLINE TESTS
Used 19+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
कदा
कति
केषु
कथम्
2.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
वयम् उपचारार्थं चिकित्सालयं गच्छामः । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)
कथम्
किमर्थम्
कम्
कस्मात्
3.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
भोजपत्रोपरि लेखनम् आरब्धम् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)
कम्
कुत्र
किम्
कुतः
4.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)
कस्मिन्
के
कौ
कति
5.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)
कदा
कस्य
कस्याः
कासाम्
6.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
च + अतिष्ठत् = .......... (सन्धिं / विच्छेदं कुरुत ।)
चतिष्ठत्
चेतिष्ठत्
चैतिष्ठत्
चातिष्ठत्
7.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
Create a free account and access millions of resources
Similar Resources on Quizizz
Popular Resources on Quizizz
25 questions
Equations of Circles

Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)

Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System

Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice

Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers

Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons

Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)

Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review

Quiz
•
10th Grade