वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

10th Grade

10 Qs

quiz-placeholder

Similar activities

Soordas ke pad

Soordas ke pad

10th Grade

12 Qs

मुहावरा

मुहावरा

10th Grade

15 Qs

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

सुभाषितानि

सुभाषितानि

10th Grade

10 Qs

व्यायामः सर्वदा पथ्यः

व्यायामः सर्वदा पथ्यः

10th Grade

10 Qs

Muhavare

Muhavare

6th - 10th Grade

11 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

Kaamchor-Quiz

Kaamchor-Quiz

7th - 10th Grade

10 Qs

वाच्यम् - 2 Class 10

वाच्यम् - 2 Class 10

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया ईश्वरस्य नाम ..............

स्मरामि

स्मर्यन्ते

स्मर्यते

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सा गीतं शृणोति - तया गीतं ..........

श्रूयते

श्रूयन्ते

श्रुणोति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

......... धनं लभ्यते।

श्रमिकः

श्रमिकाः

श्रमिकेन

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं प्रधानमन्त्रीं वन्दामहे।

मया प्रधानमन्त्री वन्दते।

अस्माभिः प्रधानमन्त्री वन्दते

अस्माभिः प्रधानमन्त्री वन्द्यते।

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

तैः मधुरं गीयते।

ते मधुरं गायन्ति

तेन मधुरं गायति।

ते मधुरं गायति।

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सैनिकैः युद्धं क्रियते

सैनिकः युद्धं करोति

सैनिकाः युद्धं कुर्वन्ति

सैनिकैः युद्धं कुर्यते

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

युष्माभिः न हस्यते।

युवां न हसतः

यूयं न हसथ।

त्वं न हसति।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?