सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

8th Grade

13 Qs

quiz-placeholder

Similar activities

सदैव पुरतो निधेहि चरणम् ३

सदैव पुरतो निधेहि चरणम् ३

8th Grade

10 Qs

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

8th Grade

15 Qs

बिलस्य वाणी न कदापि मे श्रुता

बिलस्य वाणी न कदापि मे श्रुता

8th Grade

17 Qs

8th / P.T-1 Revision (part-1)

8th / P.T-1 Revision (part-1)

8th Grade

10 Qs

शब्दरूप (FA)

शब्दरूप (FA)

8th Grade

10 Qs

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

Shubham Pandya

Shubham Pandya

7th - 10th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 18+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सदैव ______ चरणं निधेहि ?
पृष्ठतः
परितः
वामतः
पुरतः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निजनिकेतनं कुत्र अस्ति ?
नगरे
वने
गिरिशिखरे
ग्रामे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं विना नगारोहणं कर्तव्यम् अस्ति ?
भोजनं
यानं
पुस्तकम्
जलं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नगारोहणे साधनं किम् अस्ति ?
स्वकीयं बलम्
परकीयं बलम्
यानं
धनम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पथि के विषमाः प्रखराः च सन्ति ?
कर्गदाः
वृक्षाः
पाषाणाः
पशवः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

परितः कीदृशाः पशवः सन्ति ?
हिंस्राः
रम्याः
तृणभोजिनः
सरलाः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गमनं कीदृशम् अस्ति ?
सुकरम्
सुदुष्करम्
असम्भवम्
आनन्ददायकम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?