संख्या

संख्या

5th - 9th Grade

6 Qs

quiz-placeholder

Similar activities

अध्याय -प्रथम (सुभाषितानि)

अध्याय -प्रथम (सुभाषितानि)

7th Grade

10 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

8th Grade

10 Qs

SANSKRIT QUIZ MADE BY AARUSH

SANSKRIT QUIZ MADE BY AARUSH

6th Grade

7 Qs

Sanskrit Prashna Nirman Class 8

Sanskrit Prashna Nirman Class 8

8th Grade

10 Qs

CLASS-IX SANSKRIT

CLASS-IX SANSKRIT

9th Grade

10 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

Sanskrita 9

Sanskrita 9

9th Grade

10 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

संख्या

संख्या

Assessment

Quiz

Other

5th - 9th Grade

Hard

Created by

Ashok Kumar

Used 3+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

संस्कृतेन 18 किं भवति?

अष्टदशः

अष्टदश

अष्टादश

अष्टादशः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

16 इति संख्या संस्कृतेन किं भवति?

षट्दश

षोडश

षोड्श

षोडशः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

26 इति संस्कृते किं भवति?

षट्विंशतिः

षडविंशतिः

षड्विंशति

षड्विंशतिः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

28 इति संख्यायाः शुद्धरूपं किम्?

अष्टाविंशति

अष्टविंशतिः

अष्टाविंशतिः

अष्टविशंतिः

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

24 इत्यस्य शुद्ध-संस्कृतरूपं चिनुत

चतुर्दश

चतुरविंशति

चतुर्विंशतिः

चतुर्विशंतिः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

8 इति संख्यायाः शुद्धरूपं चिनुत

अष्ट

अष्टः

अष्टमः

अश्टः