संख्या

संख्या

5th - 9th Grade

6 Qs

quiz-placeholder

Similar activities

बकस्य प्रतीकारः

बकस्य प्रतीकारः

6th Grade

10 Qs

CLASS-VIII SANSKRIT CHAPTER-1

CLASS-VIII SANSKRIT CHAPTER-1

8th Grade

10 Qs

Sanskrita 9

Sanskrita 9

9th Grade

10 Qs

sanskrit

sanskrit

8th Grade

10 Qs

अयादि सन्धि

अयादि सन्धि

9th Grade

10 Qs

अध्याय -प्रथम (सुभाषितानि)

अध्याय -प्रथम (सुभाषितानि)

7th Grade

10 Qs

Quiz 1sanskrit grammar

Quiz 1sanskrit grammar

6th Grade - Professional Development

5 Qs

अशुद्धिशोधनम्

अशुद्धिशोधनम्

7th Grade

10 Qs

संख्या

संख्या

Assessment

Quiz

Other

5th - 9th Grade

Hard

Created by

Ashok Kumar

Used 3+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

संस्कृतेन 18 किं भवति?

अष्टदशः

अष्टदश

अष्टादश

अष्टादशः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

16 इति संख्या संस्कृतेन किं भवति?

षट्दश

षोडश

षोड्श

षोडशः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

26 इति संस्कृते किं भवति?

षट्विंशतिः

षडविंशतिः

षड्विंशति

षड्विंशतिः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

28 इति संख्यायाः शुद्धरूपं किम्?

अष्टाविंशति

अष्टविंशतिः

अष्टाविंशतिः

अष्टविशंतिः

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

24 इत्यस्य शुद्ध-संस्कृतरूपं चिनुत

चतुर्दश

चतुरविंशति

चतुर्विंशतिः

चतुर्विशंतिः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

8 इति संख्यायाः शुद्धरूपं चिनुत

अष्ट

अष्टः

अष्टमः

अश्टः