स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit Chapter 3 goddohnam quiz

Sanskrit Chapter 3 goddohnam quiz

9th Grade

10 Qs

Class 9 shabd-shadu 01

Class 9 shabd-shadu 01

9th Grade

9 Qs

संस्कृत

संस्कृत

9th Grade

5 Qs

हिन्दी मात्रा

हिन्दी मात्रा

3rd Grade - University

14 Qs

भ्रान्तो बालः २

भ्रान्तो बालः २

9th Grade

12 Qs

प्रश्नननिर्माणम्

प्रश्नननिर्माणम्

9th - 10th Grade

10 Qs

गोदोहनम

गोदोहनम

9th Grade

10 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

Assessment

Quiz

Other

9th Grade

Medium

Created by

SAMBUNATH SETHI

Used 10+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वर्णकाकः तया पूर्वं न दृष्टः । प्रश्ननिर्माणं कुरुत

का

कीदृशी

कया

केन

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मदीया माता निर्धना वर्तते । प्रश्ननिर्माणं कुरुत

का

कः

काम्‌

कीदृशी

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः प्राह । अत्र प्राह इति क्रियापदस्य कः अर्थः ?

अगच्छत्‌

अवदत्‌

अनमत्‌

अनमत्‌

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तं निवारयन्ती सा प्रार्थयत्‌- अत्र क्रियापदं किम्‌ ?

तं

निवारयन्ती

सा

प्रार्थयत्‌

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लुब्धा बालिका मञ्जूषायां किम्‌ अपश्यत्‌ ?

तण्डुलम्‌

धनम्‌

कृष्णसर्पम्

पुष्पम्‌

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालिका कीदृशीं मञ्जूषां स्वीकृतवती ?

वृहतमाम्‌

लघुतमाम्‌

स्वर्णमयम्‌

रजतमयम्‌

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः बालिकां शीघ्रं कुत्र गन्तुं कथयति ?

नगरम्‌

उद्यानम्‌

वनम्‌

स्वगृहम्‌

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?