संस्कृत प्रश्नोत्तरी।

संस्कृत प्रश्नोत्तरी।

1st Grade - University

5 Qs

quiz-placeholder

Similar activities

शुचिपर्यावरणम् MCQ 3

शुचिपर्यावरणम् MCQ 3

10th Grade

10 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

जननी तुल्यवत्सला MCQ 1

जननी तुल्यवत्सला MCQ 1

10th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

9 Qs

बिलस्य वाणी कदापि मे श्रुता ३

बिलस्य वाणी कदापि मे श्रुता ३

8th Grade

10 Qs

संस्कृत प्रारम्भिक अभ्यास

संस्कृत प्रारम्भिक अभ्यास

5th Grade

10 Qs

Sanskrit Prashna Nirman Class 8

Sanskrit Prashna Nirman Class 8

8th Grade

10 Qs

संस्कृत प्रश्नोत्तरी।

संस्कृत प्रश्नोत्तरी।

Assessment

Quiz

Other

1st Grade - University

Hard

Created by

Anaswara Balan

Used 3+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

वार्तिककारः कः?

पाणिनि:

कात्यायनः

जगन्नाथः

पतञ्जलि:

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'अष्टाध्यायी ' इत्यस्य ग्रन्थस्य रचनाकारः कः?

भट्टोजिदीक्षितः

वासुदेवदीक्षितः

पाणिनि:

कात्यायनः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

उद्योतस्य लेखकः कः?

नागेशः

वरदराजः

जगन्नाथः

जयादित्य

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

बाह्यप्रयत्ना: कति सन्ति?

5

11

8

6

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

बालमनोरमटीकाया: कर्ता कः?

श्री ज्ञानेन्द्रसरस्वती

जगन्नाथः

कैयटः

वासुदेवदीक्षितः