संस्कृत-व्याकरण प्रश्नोत्तरी

संस्कृत-व्याकरण प्रश्नोत्तरी

5th - 8th Grade

20 Qs

quiz-placeholder

Similar activities

अर्धवार्षिकी परीक्षा- कक्षा- सप्तमी 2021-22

अर्धवार्षिकी परीक्षा- कक्षा- सप्तमी 2021-22

7th Grade

25 Qs

Mahatma Buddha

Mahatma Buddha

8th Grade

15 Qs

प्रश्ननिर्माणं (4,5,6)

प्रश्ननिर्माणं (4,5,6)

8th Grade

16 Qs

डिजीभारतम्

डिजीभारतम्

8th Grade

15 Qs

Grade 7 Sanskrit Quiz

Grade 7 Sanskrit Quiz

7th Grade

15 Qs

8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

क्रिया

क्रिया

6th - 8th Grade

15 Qs

Sanskrit Question Bank

Sanskrit Question Bank

8th - 12th Grade

17 Qs

संस्कृत-व्याकरण प्रश्नोत्तरी

संस्कृत-व्याकरण प्रश्नोत्तरी

Assessment

Quiz

Other

5th - 8th Grade

Hard

Created by

Priyadarshi Sui

Used 114+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य प्रथमा विभक्ते: एकवचनम्‌ किम्‌ भवति ?

बालक

बलाक:

बालक:

बालका:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य द्वितीया विभक्ते: बहुवचनम्‌ किम्‌ भवति ?

बालका:

बालकम्‌

बालकान

बालकान्‌

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य चतुर्थी विभक्ते: एकवचनम्‌ किम्‌ भवति ?

बालकाय

बालकात्‌

बालकस्य

बालकम्‌

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य पञ्चमी विभक्ते: एकवचनम्‌ किम्‌ भवति ?

बालकम्‌

बालकयो:

बालकात्‌

बालकान्‌

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य षष्ठी विभक्ते: द्विवचनम्‌ किम्‌ भवति ?

बालकयो:

बालाकयो:

बालकस्य

बालकानाम्‌

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक' शब्दस्य प्रथमा विभक्ते: बहुवचनम्‌ किम्‌ भवति ?

बालक:

बालकम्‌

बालका:

बालकौ

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्न: 'बालक शब्दस्य द्वितीया विभक्ते: बहुवचनम्‌ किम्‌ भवति ?

बालक:

बालकौ

बालकम्‌

बालकान्‌

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?