क्त्वा - ल्यप् & तुमुन्

क्त्वा - ल्यप् & तुमुन्

9th Grade

10 Qs

quiz-placeholder

Similar activities

Class 9 pratyaya 01

Class 9 pratyaya 01

9th Grade

14 Qs

Grammar

Grammar

9th Grade

10 Qs

sanskrit quiz

sanskrit quiz

9th Grade

10 Qs

Grade 9 Sanskrit Quiz

Grade 9 Sanskrit Quiz

9th Grade

15 Qs

क्त्वा ल्यप् तुमुन  प्रत्ययः

क्त्वा ल्यप् तुमुन प्रत्ययः

9th Grade

5 Qs

गोदोहनम् २

गोदोहनम् २

9th Grade

10 Qs

धातुरुपाणां वाक्येषु प्रयोगः

धातुरुपाणां वाक्येषु प्रयोगः

9th Grade

15 Qs

प्रत्यय

प्रत्यय

7th - 10th Grade

10 Qs

क्त्वा - ल्यप् & तुमुन्

क्त्वा - ल्यप् & तुमुन्

Assessment

Quiz

Other

9th Grade

Hard

Created by

Balaji Venkatesan

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं पाठं -----1----- लेखं लिखामि।

पठित्वा

पठिक्त्वा

पठ्त्वा

पठत्वा

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः ग्रामात् आ + गम् + ल्यप् अत्र सेवते।

आगम्य

आगत्वा

आगल्य

आगत्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं इतः अमेरिकां गम् + तुमुन् प्रयत्नं करोमि।

गमितुम्

गम्तुम्

गन्तुम्

किमपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जनाः विविधानि वस्तूनि क्री + तुमुन् सर्वत्र गच्छन्ति।

क्रीतुम्

क्रेतुम्

क्रयितुम्

कर्तुम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अयं पुरुषः एनम् वच् + क्त्वा गच्छति।

वक्तुम्

उक्त्वा

उचित्वा

उदित्वा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एते जनाः दूरदर्शनं दृश् + क्त्वा मोदन्ते।

दृष्ट्वा

दृष्टित्वा

द्रष्टुम्

दृष्टुम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्राः भोजनं खाद् + क्त्वा क्रीडन्ति।

खादित्वा

खादत्वा

खादक्त्वा

खाद्य

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?