अमृतं संस्कृतम्  (कक्षा सप्तमी)

अमृतं संस्कृतम् (कक्षा सप्तमी)

7th Grade

20 Qs

quiz-placeholder

Similar activities

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

Chapter-4,8th class

Chapter-4,8th class

6th - 8th Grade

15 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

वर्ण विचार तथा भाषा पर प्रश्नोत्तरी by Ganeev Kaur

वर्ण विचार तथा भाषा पर प्रश्नोत्तरी by Ganeev Kaur

7th Grade

18 Qs

Class 7th- Test 1

Class 7th- Test 1

6th - 9th Grade

15 Qs

Hindi Divas Quiz

Hindi Divas Quiz

5th - 10th Grade

25 Qs

खानपान की बदलती तसवीर

खानपान की बदलती तसवीर

7th Grade

21 Qs

भारत है सबसे न्यारा

भारत है सबसे न्यारा

7th Grade

15 Qs

अमृतं संस्कृतम्  (कक्षा सप्तमी)

अमृतं संस्कृतम् (कक्षा सप्तमी)

Assessment

Quiz

Other

7th Grade

Hard

Created by

DIKSHA KAUSHIK

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

इयं भाषा अतीव वैज्ञानिकी |केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा |अस्या: वाङ्गमयं वेदै: पुराणैःनीतिशास्त्रै: चिकित्साशास्त्रादिभि:समृद्धमस्ति|कालिदासादीनांविश्वकवीनांकाव्यसौन्दर्यम् अनुपमम् |कौटिल्यरचितं अर्थशास्त्रं जगति प्रसिद्धम् अस्ति गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमम् आर्यभट: अकरोत्|


1.का भाषा अतीव वैज्ञानिकी ?

चीनी

संस्कृत

हिन्दी

पंजाबी

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क: शून्यस्य प्रतिपादनम् अकरोत्?

कौटिल्य:

रामानुजः

आर्यभट:

न कोऽपि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य कृते संस्कृतं सर्वोत्तमा भाषा अस्ति ?

परिवहनस्य

पर्यावरणस्य

सङ्गणकस्य

अर्थशास्त्रस्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्थशास्त्रम् केन रचितम् ?

आर्यभटेन

कालिदासेन

वैज्ञानिकेन

कौटिल्येन

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"संसारे "इत्यस्य पर्यायपदं किंम् अस्ति अत्र ?

कृते

वेदै:

जगति

शास्त्रे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"शून्यस्य प्रतिपादनम् सर्वप्रथमम् आर्यभट: अकरोत्|"अत्र "अकरोत्"इत्यस्य कर्तृपदं किमस्ति ?

शून्यस्य

सर्वप्रथमम्

सर्वप्रथमम्

आर्यभट:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणम् कुरुत


7.संस्कृते ज्ञानविज्ञानयो: निधिःसुरक्षितोऽस्ति

क:

कयो:

कस्य

कस्मिन्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?