अमृतं संस्कृतम्  (कक्षा सप्तमी)

अमृतं संस्कृतम् (कक्षा सप्तमी)

7th Grade

20 Qs

quiz-placeholder

Similar activities

Hindi Grammer Class 7

Hindi Grammer Class 7

7th Grade

15 Qs

hindi quiz

hindi quiz

7th Grade

20 Qs

विभक्तिरूपाणि

विभक्तिरूपाणि

6th - 8th Grade

15 Qs

अर्धवार्षिकी परीक्षा- कक्षा- सप्तमी 2021-22

अर्धवार्षिकी परीक्षा- कक्षा- सप्तमी 2021-22

7th Grade

25 Qs

व्याकरण Revision

व्याकरण Revision

6th Grade - University

25 Qs

Online Sanskrit Test for Class 7th

Online Sanskrit Test for Class 7th

7th Grade

20 Qs

Class 7 (Grammar)

Class 7 (Grammar)

7th Grade

20 Qs

sanskrit class 7th Chapter 8, 9  class test

sanskrit class 7th Chapter 8, 9 class test

7th Grade

15 Qs

अमृतं संस्कृतम्  (कक्षा सप्तमी)

अमृतं संस्कृतम् (कक्षा सप्तमी)

Assessment

Quiz

Other

7th Grade

Hard

Created by

DIKSHA KAUSHIK

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

इयं भाषा अतीव वैज्ञानिकी |केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा |अस्या: वाङ्गमयं वेदै: पुराणैःनीतिशास्त्रै: चिकित्साशास्त्रादिभि:समृद्धमस्ति|कालिदासादीनांविश्वकवीनांकाव्यसौन्दर्यम् अनुपमम् |कौटिल्यरचितं अर्थशास्त्रं जगति प्रसिद्धम् अस्ति गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमम् आर्यभट: अकरोत्|


1.का भाषा अतीव वैज्ञानिकी ?

चीनी

संस्कृत

हिन्दी

पंजाबी

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क: शून्यस्य प्रतिपादनम् अकरोत्?

कौटिल्य:

रामानुजः

आर्यभट:

न कोऽपि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य कृते संस्कृतं सर्वोत्तमा भाषा अस्ति ?

परिवहनस्य

पर्यावरणस्य

सङ्गणकस्य

अर्थशास्त्रस्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्थशास्त्रम् केन रचितम् ?

आर्यभटेन

कालिदासेन

वैज्ञानिकेन

कौटिल्येन

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"संसारे "इत्यस्य पर्यायपदं किंम् अस्ति अत्र ?

कृते

वेदै:

जगति

शास्त्रे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"शून्यस्य प्रतिपादनम् सर्वप्रथमम् आर्यभट: अकरोत्|"अत्र "अकरोत्"इत्यस्य कर्तृपदं किमस्ति ?

शून्यस्य

सर्वप्रथमम्

सर्वप्रथमम्

आर्यभट:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणम् कुरुत


7.संस्कृते ज्ञानविज्ञानयो: निधिःसुरक्षितोऽस्ति

क:

कयो:

कस्य

कस्मिन्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?