10th Sanskrit Grammar Practice

10th Sanskrit Grammar Practice

10th Grade

16 Qs

quiz-placeholder

Similar activities

सन्धिः  (मिश्रित-अभ्यासः ) CLASS X   TEST

सन्धिः (मिश्रित-अभ्यासः ) CLASS X TEST

10th - 12th Grade

20 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

कक्षा- 10 पाठ-1 शुचिपर्यावरणम

कक्षा- 10 पाठ-1 शुचिपर्यावरणम

10th Grade

20 Qs

Hindi Vyakaran

Hindi Vyakaran

9th - 10th Grade

19 Qs

यण् सन्धि

यण् सन्धि

8th - 10th Grade

12 Qs

अव्यय:

अव्यय:

10th Grade

20 Qs

सामान्य संस्कृत

सामान्य संस्कृत

10th Grade

12 Qs

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

10th Sanskrit Grammar Practice

10th Sanskrit Grammar Practice

Assessment

Quiz

Other

10th Grade

Hard

Created by

Amey Khare

Used 11+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अन्येऽपि | सन्धि कुरुत

अन्यः + अपि

अन्या + अपि

अन्यं + अपि

अन्योद् + अपि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लीलया + एव | सन्धिं कुरुत |

लीलयाव

लीलयैव

लीलाएव

लीलयोव

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विष्णो + अवतु | सन्धि कुरुत |

विष्णोववतु |

विष्णोsवतु |

विष्णवेवतु |

विष्णौतु |

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगत् + ईशः | सन्धि कुरुत |

जगातिशः

जगदीशः

जगत्दिशः

जगतिषाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शब्दरुपः ______________ (सुप् + अन्तः) कथ्यते , धातुरुपाश्च तिङ्गन्तः

सुपान्तः

सुपन्तः

सुबन्तः

सुबान्तः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धनुस् + टङ्कार | सन्धिः कुरुत |

धनुष्टिकार

धनुशटकार

धनुष्टङ्कार

धनुटकार

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अनुगुणम् | समासविग्रह कुरुत |

गुणा एव

गुणा अनुगतं

गुणानि अनिरुद्ध

गुणानाम् अनुरूपं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?