विचित्रः साक्षी

विचित्रः साक्षी

10th Grade

20 Qs

quiz-placeholder

Similar activities

10 Swavalambanam स्वावलम्बनम् विरुद्धार्थक पदानि

10 Swavalambanam स्वावलम्बनम् विरुद्धार्थक पदानि

10th Grade

16 Qs

Day1 Sanskrit Sambhasan

Day1 Sanskrit Sambhasan

KG - 10th Grade

16 Qs

समास (संस्कृत)

समास (संस्कृत)

10th Grade

20 Qs

संस्कृत अव्यय:

संस्कृत अव्यय:

10th Grade

15 Qs

सौहार्दं प्रकृते: शोभा

सौहार्दं प्रकृते: शोभा

10th Grade

15 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

सुभाषितानि 10

सुभाषितानि 10

10th Grade

19 Qs

विचित्रः साक्षी

विचित्रः साक्षी

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Karthik Raghav

Used 10+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्धनः भूरि परिश्रम्य किम् उपार्जितवान् ?

पदवीम्

वित्तम्

आनन्दम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्धनः पिता पुत्रं द्रष्टुं कथं प्राचलत् ?

बसयानेन

कार्यानेन

पदातिरेव

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निशान्धकारे विजने प्रदेशे का न शुभावहा ?

पदयात्रा

नृत्यम्

निद्रा

गानम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशः गृही तस्मै आश्रयं प्रायच्छत् ?

करुणापरः

शान्तः

दयाहीनः

क्रुद्धः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुत्रः इत्यस्य पर्याय पदं किम् अस्मिन् गद्यांशे प्रयुक्तम् ?

सुतः

तनयः

आरक्षी

न किमपि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पदातिरेव - अस्य सन्धिच्छेदः कः ?

पदाति + एव

पदातिर् + एव

पदातिः + एव

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विजने प्रदेशे - अनयोः विशेष्यपदं किम् ?

विजने

प्रदेशे

उभौ

न किमपि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?