विचित्रः साक्षी

विचित्रः साक्षी

10th Grade

20 Qs

quiz-placeholder

Similar activities

शुभाषितानि 10

शुभाषितानि 10

10th Grade

17 Qs

प्रत्ययाः

प्रत्ययाः

10th Grade

20 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

सूक्तय:

सूक्तय:

10th Grade

20 Qs

रसप्रश्नाः - category - 4 (Preliminary round)

रसप्रश्नाः - category - 4 (Preliminary round)

6th - 12th Grade

20 Qs

व्यायामः सर्वदा पथ्यः

व्यायामः सर्वदा पथ्यः

10th Grade

20 Qs

Day1 Sanskrit Sambhasan

Day1 Sanskrit Sambhasan

KG - 10th Grade

16 Qs

सन्दीपस्य दिनचर्या प्रश्नपत्रम्

सन्दीपस्य दिनचर्या प्रश्नपत्रम्

3rd Grade - University

18 Qs

विचित्रः साक्षी

विचित्रः साक्षी

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Karthik Raghav

Used 10+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्धनः भूरि परिश्रम्य किम् उपार्जितवान् ?

पदवीम्

वित्तम्

आनन्दम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्धनः पिता पुत्रं द्रष्टुं कथं प्राचलत् ?

बसयानेन

कार्यानेन

पदातिरेव

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निशान्धकारे विजने प्रदेशे का न शुभावहा ?

पदयात्रा

नृत्यम्

निद्रा

गानम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशः गृही तस्मै आश्रयं प्रायच्छत् ?

करुणापरः

शान्तः

दयाहीनः

क्रुद्धः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुत्रः इत्यस्य पर्याय पदं किम् अस्मिन् गद्यांशे प्रयुक्तम् ?

सुतः

तनयः

आरक्षी

न किमपि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पदातिरेव - अस्य सन्धिच्छेदः कः ?

पदाति + एव

पदातिर् + एव

पदातिः + एव

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विजने प्रदेशे - अनयोः विशेष्यपदं किम् ?

विजने

प्रदेशे

उभौ

न किमपि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?