VII उद्यमेन हि सिध्यन्ति कार्याणि

VII उद्यमेन हि सिध्यन्ति कार्याणि

7th Grade

5 Qs

quiz-placeholder

Similar activities

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

udymen hi sidhyanti

udymen hi sidhyanti

7th Grade

8 Qs

कर्कटकस्य उपायः

कर्कटकस्य उपायः

7th Grade

10 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

14th chapter sanskrit 7th

14th chapter sanskrit 7th

7th Grade

10 Qs

संस्कृग्रन्थप्रकाशकसूची

संस्कृग्रन्थप्रकाशकसूची

7th Grade

1 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

VII उद्यमेन हि सिध्यन्ति कार्याणि

VII उद्यमेन हि सिध्यन्ति कार्याणि

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Usha R

Used 3+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः परिवारं परिश्रमेण पालयति स्म?

हरिः

रविः

कः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकस्मिन् ग्रामे कति मित्रे अवसताम्?

त्रयः

द्वे

चतुर्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रविः कीदृशः आसीत्?

कर्मठः

परिश्रमी

अलसः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘खेत’ इति शब्दस्य संस्कृतं भवति?

कर्ष

क्षेत्रम्

गोधूमम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘परिश्रमेण’ इत्यसय पर्यायपदं किम् अस्ति?

परिवारेण

उद्यमेन

दिनेन