Avyaya अव्ययाः

Avyaya अव्ययाः

6th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

अनुवाद (Translation)

अनुवाद (Translation)

8th Grade

10 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

Tanish Sanskrit week 7

Tanish Sanskrit week 7

KG - 12th Grade

8 Qs

trim 1 exam sample

trim 1 exam sample

5th - 7th Grade

6 Qs

शब्द धातुरुप

शब्द धातुरुप

7th - 9th Grade

5 Qs

Avyaya अव्ययाः

Avyaya अव्ययाः

Assessment

Quiz

World Languages

6th - 8th Grade

Hard

Created by

Usha R

Used 25+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यहाँ इत्यस्य अव्ययपदस्य संस्कृतम् किम्?

एषः

तत्र

अत्र

कुत्र

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालवाचकम् अव्ययपदं किम्?

नगरम्

कदा

तत्र

किम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधुना इत्यस्य अव्ययपदस्य अर्थः कः?

कहाँ

अब

सब

जब

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संभवतः इत्यस्य अव्ययपदस्य अर्थः कः?

शायद

सबजगह

तबतक

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आने वाला कल इत्यस्य संस्कृतं किम्?

ह्यः

श्‍वः

परह्यः

परश्‍वः