Avyaya अव्ययाः

Avyaya अव्ययाः

6th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

6th Grade

10 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

एतत् पदम् एकवचनं वा द्विवचनं वा बहुवचनं वा ?

एतत् पदम् एकवचनं वा द्विवचनं वा बहुवचनं वा ?

5th - 10th Grade

2 Qs

SANSKRIT BHASHA

SANSKRIT BHASHA

8th Grade

1 Qs

कक्षा 7 क्रीडा महोत्सवः अभ्यास कार्य

कक्षा 7 क्रीडा महोत्सवः अभ्यास कार्य

7th Grade

10 Qs

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

7th Grade

10 Qs

Revision TEST 7

Revision TEST 7

7th Grade

10 Qs

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

6th Grade

10 Qs

Avyaya अव्ययाः

Avyaya अव्ययाः

Assessment

Quiz

World Languages

6th - 8th Grade

Hard

Created by

Usha R

Used 25+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यहाँ इत्यस्य अव्ययपदस्य संस्कृतम् किम्?

एषः

तत्र

अत्र

कुत्र

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालवाचकम् अव्ययपदं किम्?

नगरम्

कदा

तत्र

किम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधुना इत्यस्य अव्ययपदस्य अर्थः कः?

कहाँ

अब

सब

जब

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संभवतः इत्यस्य अव्ययपदस्य अर्थः कः?

शायद

सबजगह

तबतक

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आने वाला कल इत्यस्य संस्कृतं किम्?

ह्यः

श्‍वः

परह्यः

परश्‍वः