सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

चित्रकूट में भरत

चित्रकूट में भरत

7th Grade

10 Qs

संस्कृत व्याकरण परीक्षा

संस्कृत व्याकरण परीक्षा

6th Grade

15 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

Chapte12 revision

Chapte12 revision

8th Grade

10 Qs

Sanskrit sndhi

Sanskrit sndhi

8th Grade

13 Qs

समुद्रतटः |

समुद्रतटः |

6th Grade

11 Qs

सिक्किमप्रदेश:

सिक्किमप्रदेश:

Assessment

Quiz

World Languages

6th - 8th Grade

Hard

Created by

Surender Kumar

Used 12+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

सिक्किम राज्यस्य मुख्यमन्त्रिण: क: अस्ति?

प्रेमसिंहतमांग:

गिरिराज रिजूज

रत्नसिंहतमांग:

पवन राठौर

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् वर्षे जनमतं सङ्गृह्य भारतदेशेसमाविष्टः जातः सिक्किम प्रदेशः ।

१८ मेई १९७५

१६ मेई १९७५

११ मेई १९७५

१५ मेई १९७५

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिक्किम राज्यस्य राजकीय पशु: क: अस्ति?

भल्लूक:

कपोत:

मयूर:

रक्तवर्ण: पांडा

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिक्किमराज्यम् भारतदेशस्य कस्याम् दिशि विद्यमानं लघुराज्यम् ।

उत्तरदिशि

दक्षिण दिशि

ईशान्यदिशि

पश्चिम दिशि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिक्किमराज्यम् किम् नाम्ना प्रसिद्धं राज्यम् अस्ति?

चीनीराज्यम्

रक्तवर्णराज्यम्

वृत्ताकारराज्यम्

अङ्गुष्ठाकारराज्यम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

चित्रम् दृष्टवा उचितविकल्पम् चिनुत्.

पेरियार मठ

रूमटेक मठ

रुतस्यांग मठ

रेपचयांग मठ

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भारतस्‍य सिक्‍किमप्रान्‍तस्‍य राजधानी का अस्‍ति।

इम्फ़ाल

कोहिमा

कायलर

गङ्गटोक:

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?