class 6

class 6

6th Grade

8 Qs

quiz-placeholder

Similar activities

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

ONLINE QUIZ ( वर्णमालाः ) - षष्ठी

6th Grade

10 Qs

Sanskrit - Animals

Sanskrit - Animals

4th - 7th Grade

10 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

Days of the week

Days of the week

KG - University

8 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 8th Grade

10 Qs

Sanskrit- grade-6

Sanskrit- grade-6

6th Grade

9 Qs

class 6

class 6

Assessment

Quiz

World Languages

6th Grade

Hard

Created by

Sonal Gupta

Used 15+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. (हरिणः) दूरम् गच्छति ।कोष्ठके प्रदत्तपदानां स्थानेषु उचितं पदं चित्वा प्रश्नवाक्यानि लिखन्तु ।

कः

कौ

के

किम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2. काकः (हरिणम्) पश्यति ।

कम्

कान्

कस्य

केन

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3.( मूषकः,काकः कच्छपः) च प्रतीक्षां कुर्वन्ति ।

कः

कौ

के

कान्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4.(मूषकः) जालं अकृन्तत् ।

कौ

कः

के

कम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5. मूषकः (जालं )अकृन्तत् ।

केन

कः

कम्

कौ

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6. (काकः) हरिणम् पश्यति ।

कस्य

केन

कौ

कः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7. व्याधः (हरिणं) अबद्धत् ।

कम्

कौ

केन

कः

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

8. (व्याधः) हरिणं अबद्धत् ।

कम्

कः

कान्

केन