संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

8th Grade

10 Qs

quiz-placeholder

Similar activities

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

5th Grade - University

10 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

भारतीयाः नार्यः - क्विज़

भारतीयाः नार्यः - क्विज़

8th Grade

10 Qs

Sanskrit

Sanskrit

7th - 9th Grade

12 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

lat lakar

lat lakar

8th Grade

12 Qs

संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

CHETHAN K

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धीरजस्य मित्रस्य​ नाम किम् अस्ति?

सुरेशः

गणेशः

राजेशः

धीरजः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः कुतः आगतवान्?

मैसूरुनगरात्

कोलकाता नगरात्

दिल्ली नगरात्

बंगलोर नगरात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धीरजः कदा शालां प्रविष्टवान्?

गतवत्सरे

द्विवर्षे पूर्वम्

पञ्चवर्षे पूर्वम्

अद्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशस्य​ गृहे कति जनाः सन्ति?

द्वि जनौ

पञ्च जनाः

एक जनः

चत्वार जनाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषा शाला कथम् अस्ति?

उत्तमा

दुर्बल

सामान्य

असामान्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः कस्य मित्रम् अस्ति?

सुरेशस्य

राजेशस्य

धीरजस्य

कृष्णस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः किमर्थं नगरम् आगतवान्?

मित्रं पश्यति

पिता विद्यालयं गत्वा

पुस्तकं गत्वा

पिता उद्योगं प्राप्तवान्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?