sanskrit -vachaya

sanskrit -vachaya

10th Grade

15 Qs

quiz-placeholder

Similar activities

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

Sanskrit x

Sanskrit x

10th Grade

20 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

वाच्यम्

वाच्यम्

10th Grade

15 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

उपपदविभक्तिः

उपपदविभक्तिः

8th - 10th Grade

15 Qs

sanskrit -vachaya

sanskrit -vachaya

Assessment

Quiz

Other

10th Grade

Hard

Created by

VIJAY SINGH

Used 30+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वं .....पठसि।

श्लोकम्

श्लोकः

श्लोकेन

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माभिः ........

पठ्यते

पठ्यावहे

पठ्यन्ते

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......... किं पठ्यते?

त्वम्

त्वया

तव

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मया रोटिके........

खाद्ये

खाद्यते

खाद्येते

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवद्भिः पुस्तकानि........

क्रियन्ते

क्रीयन्ते

क्रीयते

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यूयम् ............ स्मरथ।

श्लोकः

श्लोकाः

श्लोकान्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं गुरुं.............

सेविष्ये

सेविष्यामहे

सेविष्यावहे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?