पाठ-11 ,12

पाठ-11 ,12

7th Grade

7 Qs

quiz-placeholder

Similar activities

संस्कृत गुरु शब्दरूप और दृश् धातुरूप अभ्यास

संस्कृत गुरु शब्दरूप और दृश् धातुरूप अभ्यास

5th Grade - Professional Development

7 Qs

कक्षा-VII  संस्कृत शब्दरूप-कार्य-पत्रिका (2021-22)

कक्षा-VII संस्कृत शब्दरूप-कार्य-पत्रिका (2021-22)

7th Grade

10 Qs

उपपदविभक्तिः - द्वितीया - चतुर्थी

उपपदविभक्तिः - द्वितीया - चतुर्थी

7th - 9th Grade

10 Qs

अनारिकाया: जिज्ञासा

अनारिकाया: जिज्ञासा

7th Grade

9 Qs

पाठ-11 ,12

पाठ-11 ,12

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

ananya roy

Used 5+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकपदेन उत्तरत-

युष्माकं शरीरं बलिष्ठं ----------------

भवेताम

भवेत्

भवेयुः

भवेतम

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकपदेन उत्तरत-

स्वस्थे शरीरे कः स्वस्थः भवति ?

मस्तिष्कः

आत्मा

तत्त्वं

लौहं

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकपदेन उत्तरत-

कृषकः कीदृशः आसीत् ?

धनिकः

अकर्मण्य

वृद्धः

युवकः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

पुत्रः क्षेत्रे कानि अवपन ?

धनानि

फलानि

पत्राणि

बीजानि

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

बीजानि कीदृशानि अभवत् ?

सुंदरानि

हरितानि

पितानि

रक्तानि

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्रकृति प्रत्यय विभागम कुरु -:

दृष्टवा

दृश् + क्त्वा

दृश्य+ कत्वा

दृश् + त्वा

पश्य + ल्यप्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्रश्ननिर्माणं कुरुत-

शरीराय हानिकारका भवति।

कस्मै

किम

काय

कस्यै