क) सूर्यः कस्यां दिशायाम् उदेति?

AARYABAT

Quiz
•
World Languages
•
8th Grade
•
Medium
Ujwala Kaware
Used 5+ times
FREE Resource
15 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उतार्दिशयम
पूर्वदिशायाम्
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
कः सुस्थापित: सिद्धांत?
सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।
आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः।
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
सूर्यग्रहणं कथं दृश्यते?
सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।
पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
चन्द्रग्रहणं कथं भवति?
सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।
पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।
आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।
अस्तं
पृथिवी,
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।
यदा
तदा,
Create a free account and access millions of resources
Similar Resources on Quizizz
10 questions
शब्दरूपाणि

Quiz
•
7th - 8th Grade
20 questions
दशम: पाठ: नीति नवनीतम्

Quiz
•
8th Grade
10 questions
सकर्मक उत अकर्मक

Quiz
•
5th Grade - University
10 questions
Chapte12 revision

Quiz
•
8th Grade
10 questions
चतुरः काकः

Quiz
•
6th - 8th Grade
10 questions
संस्कृत -8

Quiz
•
8th Grade
10 questions
सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

Quiz
•
7th - 12th Grade
12 questions
lat lakar

Quiz
•
8th Grade
Popular Resources on Quizizz
15 questions
Multiplication Facts

Quiz
•
4th Grade
20 questions
Math Review - Grade 6

Quiz
•
6th Grade
20 questions
math review

Quiz
•
4th Grade
5 questions
capitalization in sentences

Quiz
•
5th - 8th Grade
10 questions
Juneteenth History and Significance

Interactive video
•
5th - 8th Grade
15 questions
Adding and Subtracting Fractions

Quiz
•
5th Grade
10 questions
R2H Day One Internship Expectation Review Guidelines

Quiz
•
Professional Development
12 questions
Dividing Fractions

Quiz
•
6th Grade
Discover more resources for World Languages
5 questions
capitalization in sentences

Quiz
•
5th - 8th Grade
10 questions
Juneteenth History and Significance

Interactive video
•
5th - 8th Grade
10 questions
Identify Slope and y-intercept (from equation)

Quiz
•
8th - 9th Grade
10 questions
Juneteenth: History and Significance

Interactive video
•
7th - 12th Grade
15 questions
Volume Prisms, Cylinders, Cones & Spheres

Quiz
•
8th Grade
26 questions
June 19th

Quiz
•
4th - 9th Grade
25 questions
Argumentative Writing & Informational Text Vocabulary Review

Quiz
•
8th Grade
18 questions
Informational Text Vocabulary

Quiz
•
7th - 8th Grade