AARYABAT

AARYABAT

8th Grade

15 Qs

quiz-placeholder

Similar activities

Sanskrit Alphabet

Sanskrit Alphabet

8th Grade

10 Qs

तुलस्या: महत्ता

तुलस्या: महत्ता

8th Grade

10 Qs

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

5th - 9th Grade

10 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

Sanskrit Literature Quiz

Sanskrit Literature Quiz

8th Grade

10 Qs

धातु रूप प्रयोग

धातु रूप प्रयोग

6th - 9th Grade

12 Qs

AARYABAT

AARYABAT

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Ujwala Kaware

Used 5+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क) सूर्यः कस्यां दिशायाम् उदेति?

उतार्दिशयम

पूर्वदिशायाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सुस्थापित: सिद्धांत?

सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सूर्यग्रहणं कथं दृश्यते?

सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चन्द्रग्रहणं कथं भवति?

सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।

आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।

अस्तं

पृथिवी,

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।

यदा

तदा,

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?