सर्वनाम शब्द प्रथम पुरुष

सर्वनाम शब्द प्रथम पुरुष

5th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

Gr 5 Paryayvachi

Gr 5 Paryayvachi

5th Grade

10 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

12 Qs

TICKET ALBUM

TICKET ALBUM

6th Grade

10 Qs

राख की रस्सी

राख की रस्सी

5th Grade

15 Qs

पाठ 12 -दस आमों की कीमत

पाठ 12 -दस आमों की कीमत

6th Grade

15 Qs

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

निम्नलिखितवाक्येषु उचितकर्तापदं पूरयत।

6th - 7th Grade

10 Qs

Aditri sanskrit quiz

Aditri sanskrit quiz

6th Grade

10 Qs

Sanskrit

Sanskrit

5th Grade

12 Qs

सर्वनाम शब्द प्रथम पुरुष

सर्वनाम शब्द प्रथम पुरुष

Assessment

Quiz

Other

5th - 8th Grade

Hard

Created by

Babbal Luthra

Used 3+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतत् के स्त्रीलिङ्ग में सही शब्द रूप होंगे

एषा एतौ एते

एताः एते एषा

एताः एषा एते

एषा एते एताः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

किम् के स्त्रीलिङ्ग में सही शब्द रूप होंगे

का कौ काः

कौ के काः

के काः का

का के काः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

इदम् के स्त्रीलिङ्ग में सही शब्द रूप होंगे

इदम् इमे इमाः

इयम् इमाः इमौ

इयम् इमे इमाः

इदम् इमाः इमौ

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

इदम् के पुल्लिङ्ग् में सही शब्द रूप होंगे

अयम् इमौ इमाः

अयम् इमे इमाः

इमौ इमे इमाः

अयम् इमौ इमे

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतत् के पुल्लिङ्ग् में सही शब्द रूप होंगे

एषः एतौ एषा

एषः एते एषा

एतौ एते एषा

एषः एतौ एते

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

किम् के पुल्लिङ्ग् में सही शब्द रूप होंगे

कः कौ काः

कः के काः

कौ के काः

कः कौ के

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

निम्नलिखित वाक्य का सही संस्कृत अनुवाद होगा।

यह कौन है?

इमौ कौ स्तः ?

अयम् कौ अस्ति?

अयम् कः सन्ति?

अयम् कः अस्ति?

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?