व्यायामः सर्वदा पथ्यः

व्यायामः सर्वदा पथ्यः

10th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

15 Qs

सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

10th Grade

10 Qs

रहीम के दोहे

रहीम के दोहे

9th - 10th Grade

10 Qs

सुभाषितानि

सुभाषितानि

10th Grade

10 Qs

10 Swavalambanam स्वावलम्बनम् समासः

10 Swavalambanam स्वावलम्बनम् समासः

10th Grade

13 Qs

नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

10th Grade

6 Qs

व्यायामः सर्वदा पथ्यः

व्यायामः सर्वदा पथ्यः

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

KASHI VISHWANATH

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आयासः किम् ?

आलस्यं

परिश्रमम्

व्यर्थम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समन्ततः किम् ?

आधा

अच्छी तरह से

बगल में

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यायामेन केषां कान्तिः आगच्छति ?

नेत्राणां

श्रोत्राणां

गात्राणां

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लाघवं किं भवति ?

भारीपन

हल्कापन

दोनों

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यायामेन सहनशक्तिः वर्धते

सत्यम्

असत्यम्

उभौ

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यायामिनं सहसा किं न अधिरोहति ?

जरा

धनं

मानम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उरगः कः ?

सर्पः

गरुडः

न कोऽपि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?