bhranto Balah

bhranto Balah

9th Grade

10 Qs

quiz-placeholder

Similar activities

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

Sanskrit स्वर्णकाक:

Sanskrit स्वर्णकाक:

9th Grade - Professional Development

10 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

क्रियापदपरिचय:

क्रियापदपरिचय:

6th - 10th Grade

10 Qs

bhranto Balah

bhranto Balah

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Kodandapani R

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्रीडितुम् = ............................

play

eat

swim

drink

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

मधुकरम् = ............................

Honey bee

housefly

mosquito

butterfly

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कुक्कुरः = ............................

dog

cat

rat

bat

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

खिन्नः = ............................

unhappy

happy

wealthy

poor

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पलायमानं श्वानम् अत्र कः विशेष्यपदम् अस्ति ?

श्वानम्

पलायमानं

पलाय

पलायमानं श्वानम्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

त्वरमाणाः वयस्याः अत्र विशेषणपदं किम् अस्ति ?

त्वरमाणाः

वयस्याः

त्वरमाणवयस्याः

वयस्याः त्वरमाणाः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

क्रीडितुं अत्र कः प्रत्ययः ?

तुमुन्

क्त्वा

ल्यप्

क्तवतु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?