9Std Sanskrit L. 5.  सूक्तिमौक्तिकम्

9Std Sanskrit L. 5. सूक्तिमौक्तिकम्

9th Grade

15 Qs

quiz-placeholder

Similar activities

कक्षा-9, संस्कृत, पाठ:-5- सुक्तिमौक्तिकम , क्विज

कक्षा-9, संस्कृत, पाठ:-5- सुक्तिमौक्तिकम , क्विज

9th Grade

20 Qs

Sanskrit Class-IX Quiz

Sanskrit Class-IX Quiz

9th Grade

20 Qs

Day1 Sanskrit Sambhasan

Day1 Sanskrit Sambhasan

KG - 10th Grade

16 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

स्वर्ण काक:

स्वर्ण काक:

9th Grade

20 Qs

9Std Sanskrit L. 5.  सूक्तिमौक्तिकम्

9Std Sanskrit L. 5. सूक्तिमौक्तिकम्

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

Aparna Thakre

Used 5+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जीवने किम् आगच्छति गच्छति च ?

वृत्तम्

वित्तम्

जीवनम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं श्रुत्वा अवधार्यताम् ?

थर्मसर्वस्वम्

आचरणम्

धर्मम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सर्वदा कीदृशं वाक्यं वक्तव्यम् ?

अप्रियं

प्रियं

अनुकूलम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सज्जनानाम् विभूतयः किमर्थं भवति ?

स्वार्थाय

दरिद्राय

परोपकाराय

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरुषैः केषु प्रयत्नः कर्तव्यः?

गुणेषु

ईश्वरेषु

कर्तव्येषु

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कैः सदा गुणेषु एव प्रयत्नः कर्तव्यः ?

ईश्वरैः

धनिकैः

पुरुषैः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केषाम् मैत्री आरम्भगुर्वी भवतिछच

सज्जनानाम्

खलानाम्

मनुष्यानाम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?