Class 9 chapter 5

Class 9 chapter 5

9th Grade

13 Qs

quiz-placeholder

Similar activities

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

Prashna Nirman

Prashna Nirman

8th - 10th Grade

10 Qs

Class 7th- Test 1

Class 7th- Test 1

6th - 9th Grade

15 Qs

शब्दपूर्तिः

शब्दपूर्तिः

8th - 10th Grade

10 Qs

उपसर्गः

उपसर्गः

8th - 10th Grade

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

प्रश्ननिर्माणम् Grade 9

प्रश्ननिर्माणम् Grade 9

9th Grade

10 Qs

Class 9 chapter 5

Class 9 chapter 5

Assessment

Quiz

Other

9th Grade

Medium

Created by

Shabari April2017

Used 3+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वित्ततः क्षीणः कीदृशः भवति?

फलानि

आत्मनः

सज्जनमैत्री

प्रियवाक्यप्रदाने

अक्षीणः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विशेष्याणि योजयत

दिनस्य परार्द्धभिन्ना

दरिद्रः

सज्जनानां मैत्री

नद्यः

खलानां मैत्री

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

खलानाम् मैत्री आरम्भगुर्वी भवति।

केषाम्

किं

कस्मात्

के

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?

फलानि

आत्मनः

सज्जनमैत्री

प्रियवाक्यप्रदाने

अक्षीणः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विशेष्याणि योजयत

दिनस्य पूर्वार्द्धभिन्ना

दरिद्रः

सज्जनानां मैत्री

नद्यः

खलानां मैत्री

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षाः फलं न खादन्ति।

केषाम्

किं

कस्मात्

के

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विशेष्याणि योजयत

आस्वाद्यतोयाः

दरिद्रः

सज्जनानां मैत्री

नद्यः

खलानां मैत्री

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?