उपपद विभक्ति लेखनकौशल

उपपद विभक्ति लेखनकौशल

9th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

Sentence construction

Sentence construction

7th - 9th Grade

10 Qs

Sanskrit Bhasha Sangam

Sanskrit Bhasha Sangam

10th Grade - University

10 Qs

सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

5th Grade - University

10 Qs

Sanskrit 9th

Sanskrit 9th

9th Grade

11 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

9th Grade

10 Qs

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

पूर्व-पश्च ज्ञान परीक्षण (Pre Test+Post Test)

6th - 12th Grade

10 Qs

प्रत्यया: (नवमी कक्षा)

प्रत्यया: (नवमी कक्षा)

9th - 10th Grade

10 Qs

Sanskrit

Sanskrit

7th - 9th Grade

12 Qs

उपपद विभक्ति लेखनकौशल

उपपद विभक्ति लेखनकौशल

Assessment

Quiz

World Languages

9th - 10th Grade

Hard

Created by

ghodke shailesh

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पश्य ! पश्य ! ........................परितः वृक्षाः सन्ति ।

विद्यालयात्

विद्यालयम्

विद्यालयस्य

विद्यालयः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सज्जनाः ..........सह चलन्ति ।

सज्जनात्

सज्जनैः

सज्जनस्य

सज्जनम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शिक्षकः ................. क्रुध्यति/कुप्यति ।

छात्राय

छात्रेण

छात्रात्

छात्रे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

................बहिः उद्यानम् अस्ति ।

नगरात्

नगरम्

नगरस्य

नगरेण

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः ................सार्धं गच्छति ।

बालिकाम्

बालिकायै

बालिकायाः

बालिकया

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

...............नमः ।

महावीरम्

महावीरात्

महावीरस्य

महावीराय

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सा........................निपुणा अस्ति।

कार्यम्

कार्याय

कार्यात्

कार्ये

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?