कारक - विभक्ति -वचन -परिचयः

कारक - विभक्ति -वचन -परिचयः

6th - 7th Grade

6 Qs

quiz-placeholder

Similar activities

VII-SANSKRIT ch-1 & CH-2

VII-SANSKRIT ch-1 & CH-2

7th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

संस्कृत प्रहेलिकः

संस्कृत प्रहेलिकः

7th - 8th Grade

10 Qs

Game

Game

5th - 10th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

Sanskrit Knowledge Test

Sanskrit Knowledge Test

6th - 10th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

कारक - विभक्ति -वचन -परिचयः

कारक - विभक्ति -वचन -परिचयः

Assessment

Quiz

Other

6th - 7th Grade

Hard

Created by

Anju TGT

Used 4+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

__________ पत्राणि पतन्ति।

वृक्षात्

वृक्षस्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्मकारके का विभक्ति: भवति?

द्वितीया

तृतीया

चतुर्थी

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मोहनः अत्र अस्ति। इत्यत्र कः कर्ता?

अस्ति

अत्र

मोहनः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् कारके तृतीया विभक्तिः भवति?

अपादाने

करणे

सम्प्रदाने

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'मयूरः वने नृत्यति' - अत्र अधिकरणं किम्?

वने

मयूरः

नृत्यति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः रावणं मारयति - इत्यत्र किम् कर्म?

मारयति

कर्म

रावणम्