संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit animals

Sanskrit animals

5th - 6th Grade

9 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

Prashna Nirman

Prashna Nirman

8th - 10th Grade

10 Qs

सन्धि

सन्धि

5th - 10th Grade

15 Qs

क्रियापदानि - पुनस्स्मरणम्

क्रियापदानि - पुनस्स्मरणम्

6th - 7th Grade

11 Qs

Spoken Sanskrit Quiz - Names of people

Spoken Sanskrit Quiz - Names of people

KG - Professional Development

7 Qs

बूझों तो जाने

बूझों तो जाने

8th Grade

10 Qs

बिलस्य वाणी कदापि मे श्रुता २

बिलस्य वाणी कदापि मे श्रुता २

8th Grade

10 Qs

संस्कृतम् 2

संस्कृतम् 2

Assessment

Quiz

Other

6th - 8th Grade

Medium

Created by

tp malini

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

स्त्रीलिङ्गः

माले

गजे

दीपे

शाखे

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

रामः अत्र अस्ति ।

आम्

रामाः तत्र सन्ति ।

रामौ अत्र सन्ति ।

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वानरः धावति ।

कः वानरः अस्ति ।

एषः वानरः किम्

वानरः किं करोति

एषः कः

4.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

अध्यापकाभ्याम्

3,4,5

द्वितीया

2,3,5

बहु

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

Media Image

किम् वादनम्

एक

दश

द्वि

द्वादश

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः गच्छति ?

रामः

सीता

वानराः

जनाः

7.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

कौ पठतः ?

बालकः

बालिका

अध्यापकः

बाला

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?