संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

उपपद विभक्तिः

उपपद विभक्तिः

7th Grade

10 Qs

समुद्रतटः

समुद्रतटः

6th Grade

10 Qs

तीर्थयात्रा

तीर्थयात्रा

KG - 8th Grade

12 Qs

Samskritam (प्रश्नोत्तरी)

Samskritam (प्रश्नोत्तरी)

8th Grade - University

11 Qs

कक्षापरीक्षा-१

कक्षापरीक्षा-१

6th Grade

5 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

10 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

संस्कृतम् 2

संस्कृतम् 2

Assessment

Quiz

Other

6th - 8th Grade

Medium

Created by

tp malini

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

स्त्रीलिङ्गः

माले

गजे

दीपे

शाखे

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

रामः अत्र अस्ति ।

आम्

रामाः तत्र सन्ति ।

रामौ अत्र सन्ति ।

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वानरः धावति ।

कः वानरः अस्ति ।

एषः वानरः किम्

वानरः किं करोति

एषः कः

4.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

अध्यापकाभ्याम्

3,4,5

द्वितीया

2,3,5

बहु

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

Media Image

किम् वादनम्

एक

दश

द्वि

द्वादश

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

कः गच्छति ?

रामः

सीता

वानराः

जनाः

7.

MULTIPLE SELECT QUESTION

10 sec • 1 pt

कौ पठतः ?

बालकः

बालिका

अध्यापकः

बाला

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?