शुचिपर्यावरणम्

शुचिपर्यावरणम्

10th Grade

10 Qs

quiz-placeholder

Similar activities

शिशुलालनम्

शिशुलालनम्

10th Grade

10 Qs

सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

10th Grade

10 Qs

सुभाषितानि

सुभाषितानि

10th Grade

10 Qs

shishulalanam

shishulalanam

10th Grade

5 Qs

रसप्रश्नः Quiz - Category 4 General Topics of Samskritam

रसप्रश्नः Quiz - Category 4 General Topics of Samskritam

6th - 12th Grade

5 Qs

SANSKRIT

SANSKRIT

5th - 10th Grade

10 Qs

शुचिपर्यावरणम्

शुचिपर्यावरणम्

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

mohana priya

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।

कीदृशम्

क:

कम्

कुत्र

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महानगरमध्ये कालायसचक्रम् अनिशं चलति।

(i) केन

(ii) क:

(iii) कुत्र

(iv) कम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चक्रम् सदा वक्रम् भ्रमति।

कः

केन

कीदृशम्

कुत्र

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।

कः

केन

केषाम्

कुत्र

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शतं शकटीयानम् धूम्र मुञ्चति।

केन

कः

कति

केषाम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।

कः

केषाम्

कुत्र

कम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वायुमण्डलं अत्यधिकं दूषितं जातम्।

केषाम्

कीदृशम्

कः

कम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?