वाक्य रचना 1

वाक्य रचना 1

8th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

class  sanskrit

class sanskrit

9th Grade

10 Qs

पाठ-10(जटायो: शौर्यम्)  प्रश्नोत्तरी

पाठ-10(जटायो: शौर्यम्) प्रश्नोत्तरी

9th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

10th Grade

10 Qs

chapter-6 (गृहं शून्यं सुतां विना )

chapter-6 (गृहं शून्यं सुतां विना )

8th Grade

7 Qs

अशुद्धि -संशोधनम्

अशुद्धि -संशोधनम्

6th - 8th Grade

5 Qs

वाक्य रचना 1

वाक्य रचना 1

Assessment

Quiz

Other

8th - 10th Grade

Medium

Created by

Neeru Nigam

Used 3+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वे दोनों मंच पर नाचती हैं.

ते मञ्चे नृत्यन्ति.

नृत्यन्

नृत्यथ

नृत्यतः

नृत्यन्ति

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

आप कहां जा रहे हैं?

भवान् कुत्र गच्छति?

भवान्तौ कुत्र गच्छति?

त्वं कुत्र गच्छसि?

भवन्तः कुत्र गच्छन्ति?

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

छात्रों में मयंक श्रेष्ठ है.

छात्रे मयंकः श्रेष्ठः अस्ति.

छात्रेषु मयंकः श्रेष्ठः अस्ति.

छात्रे मयंकः श्रेष्ठः सन्ति.

छात्रेषु मयंकाः श्रेष्ठः स्तः.

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

तुम सब पाठ पढो.

त्वं पाठम् पठ.

युवाम् पाठम् पठथः.

यूयम् पाठम् पठथ.

सः पाठम् पठतु.

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अनेक कवि जलसे में जाएंगे.

कवः उत्सवे गमिष्यति.

कवयः उत्सवे गमिष्यन्ति.

कवि उत्सव गमिष्यन्ति.

कवयः उत्सवं गमिष्यतः.