संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

quiz-placeholder

Similar activities

SAMSKTITHA NANDINI-3

SAMSKTITHA NANDINI-3

10th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

अभ्यासक्रीडा

अभ्यासक्रीडा

10th Grade

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

quiz 1

quiz 1

5th - 12th Grade

6 Qs

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Manoj Kumar

Used 10+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखित वाक्ये रेखाङ्कितपदस्य प्रकृतिप्रत्ययः संयोज्य समुचितम् उत्तरम् प्रदत्त विकल्पेभ्यः चित्वा लिखत- क्रोध + इन विवेकः नश्यति।

1.) क्रोधी

2.) क्रोधिन

3.) क्रोधिनम्

4.) क्रोधिन्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् प्रत्यये ‘इन्’ अवशिष्टः भवति ? प्रद्त्तविकल्पेभ्यः शुद्धविकल्पं चित्वा लिखत-

1.) ठक् प्रत्ययः

2.) णिनि प्रत्ययः

3.) मतुप् प्रत्ययः

4.) त्व प्रत्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कोष्ठके प्रदत्तान् प्रकृति-प्रत्ययान् योजयित्वा रिक्तस्थानपूर्तिः कुरुत - ................( शिक्षक + टाप् ) पाठं पाठयति।

1.) शिक्षिका

2.) शिक्षिकः

3.) शिक्षिकाः

4.) शिक्षिके

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवाक्ये रेखाङ्कितपदस्य प्रकृतिप्रत्ययः संयोज्य समुचितम् उत्तरम् विकल्पेभ्यः चित्वा लिखत- विपुला च अत्र वनसम्पदा।

1 विपुल + अत्

2

3.) विपुल + अत्

4

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवाक्ये रेखांकित पदस्य प्रकृति प्रत्यय: विभज्य वा समुचितम उत्तरं प्रदत्त विकल्पेभ्य:चित्त्वा लिखत - वीरा: अभ्युदये क्षमा + मतुप भवति I

क्षमावान्

क्षमावान

क्षमावन्तः

क्षमामान्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवाक्ये रेखाङ्कितपदे कः प्रत्ययभेदाः ? मम माता कार्यालये उच्चपदस्य अधिकारिणी अस्ति ।

कृत् प्रत्यय:

टाप् प्रत्यय:

ङीप् प्रत्यय:

आ प्रत्यय:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् प्रत्यये ‘आ’ अवशिष्टः भवति ? प्रद्त्तविकल्पेभ्यः शुद्धविकल्पं चित्वा लिखत-

टाप् प्रत्ययः

त्व प्रत्ययः

तल् प्रत्ययः

क्त प्रत्ययः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?