8th Lesson 5 - 07/08/2021

8th Lesson 5 - 07/08/2021

8th Grade

7 Qs

quiz-placeholder

Similar activities

lat lakar

lat lakar

8th Grade

12 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

8th Lesson 5 - 07/08/2021

8th Lesson 5 - 07/08/2021

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

7525 M

Used 1+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पत्रं कः लिखति ?

माधवः

मृदुलः

मनिषः

महेशः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विद्यालये कस्य पूर्वाभ्यासः चलति स्म ?

गणतन्त्र दिवसस्य

स्वतन्त्र दिवसस्य

क्रीडा दिवसस्य

बाल दिवसस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क्रीडोत्सवे कः मुख्यातिथि पदं अभुषयत् ?

मन्त्री

राज्य पालः

शिक्षा पालः

देश पालः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

का क्रीडा माधवाय रोचते ?

पाद कन्दुक क्रीडा

क्रिकेट क्रीडा

करण्डक कन्दुक क्रीडा

कन्दुक क्रीडा

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्यां क्रीडायां क्रीडकाः सर्वदा क्रीडा क्षेत्रे एव भवन्ति ?

पाद कन्दुक क्रीडायां

क्रिकेट क्रीडायां

करण्डक कन्दुक क्रीडायां

कन्दुक क्रीडायां

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माधवस्य सदनं कति स्वर्ण पदकानि अजयन् ?

षट्

पञ्च

सप्त

अष्ट

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् परीक्षायां माधवः प्रथमं स्थानं प्राप्स्यति ?

वार्षिकी परिक्षा

त्रै मासिकी परिक्षा

अर्ध वार्षिकी परिक्ष

कक्षा परिक्षा