Test of lesson-1

Test of lesson-1

8th Grade

8 Qs

quiz-placeholder

Similar activities

संस्कृत इ ८ वी

संस्कृत इ ८ वी

8th Grade

10 Qs

पुनरावृत्ति -1

पुनरावृत्ति -1

7th - 8th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सुभाषितानि (अष्टमी कक्षा)

सुभाषितानि (अष्टमी कक्षा)

8th Grade

10 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

समवायः हि दुर्जयः

समवायः हि दुर्जयः

7th - 8th Grade

7 Qs

संस्कृत-प्रश्नोत्तरी VIII-वर्गः , मधुराणि वचनानि

संस्कृत-प्रश्नोत्तरी VIII-वर्गः , मधुराणि वचनानि

8th Grade

6 Qs

Test of lesson-1

Test of lesson-1

Assessment

Quiz

Other

8th Grade

Medium

Created by

Nisha Joshi

Used 1+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणा: निर्गुणं प्राप्य के भवन्ति?

दोषा:

अदोषा:

गुणा:

अलङ्कारा:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्थपरस्य किम् नश्यति?

मैंत्री

कुलम्

धर्म:

यश:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सौख्यं कस्य नश्यति?

लुब्धस्य

कृपणस्य

पिशुनस्य

व्यसनिनः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'खादन्' इतिहास पदे क: प्रत्ययः?

तुमुन्

क्त्वा

ल्यप्

शतृ

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सृजन्ति' इति पदे क: लकारः?

लट्

लङ्

लोट्

लृट्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'कटुकम्' इति पदस्य विलोमपदं किम्?

तिक्त्म्

स्वादिष्टम्

मधुरम्

अम्लम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मधुरसूक्तरसं के सृजन्ति?

असन्तः

सन्त:

नृपा:

भ्रमरा:

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'पशुनाम्' इति पदे का विभक्ति:?

तृतीया

पंचमी

सप्तमी

षष्ठी