विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

5th - 9th Grade

10 Qs

quiz-placeholder

Similar activities

शब्दरूपाणि & कारकम्

शब्दरूपाणि & कारकम्

8th Grade

15 Qs

कक्षा-VII पाठ-5 उत्तमा मैत्री

कक्षा-VII पाठ-5 उत्तमा मैत्री

7th Grade

10 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

Sanskrit lakAraH/vibhaktiH Activity

Sanskrit lakAraH/vibhaktiH Activity

9th Grade

15 Qs

Sanskrit

Sanskrit

7th - 9th Grade

12 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

Assessment

Quiz

World Languages

5th - 9th Grade

Hard

Created by

Sivaguru V

Used 8+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1.आदिपूज्यः श्रीगणेशः ______ पुत्रः अस्ति |

पार्वतीम्

पार्वत्यै

पार्वत्याः

पार्वत्या

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2.छात्राः _______ लिखन्ति |

कलमेन

कलमम्

कलमे

कलमस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3.शिष्याः ___________ नमन्ति |

गुरुणा

गुरवे

गुरुम्

गुरौ

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4.शुष्कपत्राणि __________ पतन्ति |

वृक्षाय

वृक्षे

वृक्षम्

वृक्षात्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5.माता_________ भोजनं यच्छति |

पुत्रे

पुत्राय

पुत्रम्

पुत्रेण

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6.छात्राः _________ क्रीडाङ्गणे मित्रैः सह क्रीडितुम् इच्छन्ति |

पाठशालया

पाठशालां

पाठशालायाः

पाठशालायै

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7.वानराः _______ वृक्षं कूर्दन्ति |

वृक्षात्

वृक्षस्य

वृक्षम्

वृक्षे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?