अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

9th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

भाषिककार्यम् - कक्षा 9

भाषिककार्यम् - कक्षा 9

9th Grade

10 Qs

क्रियापदपरिचय:

क्रियापदपरिचय:

6th - 10th Grade

10 Qs

संस्कृत-त

संस्कृत-त

10th Grade

10 Qs

अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

Assessment

Quiz

World Languages

9th - 10th Grade

Practice Problem

Medium

Created by

Laxmikanta U8

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. कदा भ्रमराणां पङ्क्तिः कोमलपत्रेषु क्षुपेषु पुष्पेषु लताकुञ्जेषु च दृश्यते ?

वसन्तर्तौ

शीतर्तौ

इदानीम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वसन्तर्तौ मलयपवनः कुत्र स्वातन्त्र्यलिप्साकाले प्रेरणाध्वनेः प्रतीकः अस्ति ?

समग्रेविश्वे

आभारातम्

अन्यदेशे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं अलीनां मलिना पङ्क्तिः अत्र स्वतन्त्रतासङ्ग्रामे अग्रेसृतानां शोकावस्थां प्रकटयति

आम्

नहि

न ज्ञातम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अत्र " पल्लवे " इति पदस्य कः अर्थः ?

पुष्पे

पत्रे

वृक्षे

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मिन् पद्ये कविना भ्रमराणां तुलना कैः सह कृतम् ?

स्वाधीनतासङ्ग्रामिभिः

जनैः

अलिभिः