अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

9th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

सङ्ख्यावाचका: १-१००

सङ्ख्यावाचका: १-१००

5th Grade - University

10 Qs

SWARSANDHI

SWARSANDHI

9th - 10th Grade

7 Qs

क्रियापदपरिचय:

क्रियापदपरिचय:

6th - 10th Grade

10 Qs

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

SAMSKTITHA NANDINI-3 -2nd quiz

SAMSKTITHA NANDINI-3 -2nd quiz

10th Grade

10 Qs

संस्कृतरसप्रश्नाःपाठः- भारतीयविज्ञानम्( 10 FL SAMSKRITAM)

संस्कृतरसप्रश्नाःपाठः- भारतीयविज्ञानम्( 10 FL SAMSKRITAM)

10th - 12th Grade

10 Qs

संस्कृत-त

संस्कृत-त

10th Grade

10 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

9th Grade

10 Qs

अवबोधनात्मकप्रश्नाः-श्लोक-3

अवबोधनात्मकप्रश्नाः-श्लोक-3

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Laxmikanta U8

Used 1+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. कदा भ्रमराणां पङ्क्तिः कोमलपत्रेषु क्षुपेषु पुष्पेषु लताकुञ्जेषु च दृश्यते ?

वसन्तर्तौ

शीतर्तौ

इदानीम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वसन्तर्तौ मलयपवनः कुत्र स्वातन्त्र्यलिप्साकाले प्रेरणाध्वनेः प्रतीकः अस्ति ?

समग्रेविश्वे

आभारातम्

अन्यदेशे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं अलीनां मलिना पङ्क्तिः अत्र स्वतन्त्रतासङ्ग्रामे अग्रेसृतानां शोकावस्थां प्रकटयति

आम्

नहि

न ज्ञातम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अत्र " पल्लवे " इति पदस्य कः अर्थः ?

पुष्पे

पत्रे

वृक्षे

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्मिन् पद्ये कविना भ्रमराणां तुलना कैः सह कृतम् ?

स्वाधीनतासङ्ग्रामिभिः

जनैः

अलिभिः